SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ ( १५१ ) गार्हपत्यः] गायत्री (छन्दः ) तृतीयस्यामितो दिवि सोम आसीत् । तं गायत्र्या हरत् । तै० १।१।३।१०॥३।२।१।१॥ सा गायत्री समिद्धान्यानि छन्दासि समिन्धे । श०१।३।४।६॥ गायत्री वाव सर्वाणि छन्दासि । तां ॥४॥४॥ सा गायत्री गाथया ऽपुनोता। जै०उ०१ । ५७॥१॥ या धौः सा ऽनुमतिः सो एव गायत्री। ऐ०३।४॥ गायत्र्यावै देवाः पाप्मानं शमलमपानत। ऐ०२।१७ ॥ गारम् (साम) इदं वसो सुतमन्ध इति गारमेतेन वै गर इन्द्रमप्रीणा त्प्रीत एवास्यैतेनेन्द्रो भवति । तां०६।२।१६ ॥ गाईपत्यः (अग्निः) ऋग्वेदागर्हपत्यः (अजायत)।०४।१॥ गृहा वै गार्हपत्यः । श०१।१।१।१६।१।। ३।१८॥२।४।१।७॥४।६।४।२॥ जाया गार्हपत्यः। ऐ०८।२४॥ प्रजापति गार्हपत्यः। कौ० २७।४॥ अथैष एव गार्हपत्यो यमो राजा । श०२।३। २॥२॥ अन्नं वै गार्हपत्यः । श०।६।३।५॥ कर्मेति गार्हपत्यः । जै० उ० ४ । २६ ॥ १५ ॥ भयं वै (भू-लोको गार्हपत्यः। श०७।१।१। ६॥८।६।३।१४॥ष०१।५॥ यद्रार्हपत्यं (उपतिष्ठते) पृथिवीं तद् ( उपतिष्ठते)। श०२।३।४।३६ ॥ प्राणोदानावेवाहनोयश्च गार्हपत्यश्च । श. २।२। २॥१०॥ अपणो वै गाईपत्यः। कौ०२॥१॥ यजमानदेवत्यो वै गार्हपत्यः । श०२।३।२।६॥ पदार्हपत्यं ( उपतिष्ठते) पुरुषांस्तवाचते । श०२। ३।४।३२॥ य इहाहीयत स गार्हपत्यः। श०१।७।३।२२॥ गार्हपत्यो या अग्नेयोनिः । तै०१।४।७।४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy