SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ ( १५३ ) गोपाः ] गृहपतिः वायुर्गृहपतिरिति हैक श्राहुः सोऽन्तरिक्षस्य लोकस्य गृहपतिः । ऐ० ५ | २५ ॥ गृहमेधीयः पुष्टिक वा एतद्यद् गृहमेधीयः । कौ० ५ ॥ ५ ॥ पुष्टिकर्म्म वै गृहमेधीयः । गो० उ० । १ । २३ ॥ गृहाः गृहा वै प्रतिष्ठा । श० १ । १ । १ । १९ ॥। ४ । १ । ७ ॥ "" " गृहा वै प्रतिष्ठा सूक्तम् । ऐ० ३ । २४ ॥ गृह वै सूक्तम् । गो० उ० ३ | २१; २२ ॥ "" ॐ गृहाः सूक्तम् । ऐ० ३ । २३ ॥ " गृहा वै दुर्याः । ऐ० १ | १३ || श० १ । १ । २ । २२ ।। ३ । ३ । ४ । ३० ॥ ऋतवो गृहाः । ऐ० ५ । २५ ॥ " गोऽयुषी ( स्तोमो ) अथ यङ्गोऽआयुषी उपयन्ति । मित्रावरुणावेव "" " د. ܙܕ "" "" १ । ९ । ३ । १६ ॥ २ ॥ "" गोजाः एष (सूर्य्यः) वै गोजाः । ऐ० ४ । २० ॥ गोधूमाः यत्पक्ष्मभ्यः ( तेजो ऽस्रवत् ) ते गांधूमाः ( अभवन् ) । श० १२ । ७ । १ । २ ॥ सो ऽयं ( पुरुष ) अवगते वै पुरुषस्यौंधपीनां नेदिष्ठतमां गोधूमास्तेषां न त्वगस्ति । श०५ | २ | १|६॥ गोपा: (यजु० ३७ | १७) एष वै गोपा य एष ( सूर्यः ) तपत्येष द सर्व गोपायति । श० १४ । १ । ४ । ६ ॥ प्राणो ये गोपाः । स हीदं सर्वमनिपद्यमानो गोपायति । जै० उ० ३ | ३७ ॥ २ ॥ (०१ । ८९ । १ ॥ ) इन्द्रो वै गोपाः । fo ६ । १० ॥ गो० उ० २ । २० ॥ देवते यजन्ते । श० १२ । १ । ३ । १६ ।। प्राणापानौ वे गोआयुषी । कौ० २६ । २ ॥ द्यावापृथिवी वै गोआयुषी । कौ० २६ । २ ॥ अहोरात्रे वै मोआयुषी । कौ० २६ । २ ॥ यदेवेदं द्वितीयमहर्यश्व तृतीयमेते वा उ गोआयुषी । कौ० २६ । २ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy