SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ [ कार्मर्यः ( १२८ ) कविः ये ह वा अनेन पूर्व प्रेतास्ते वै कवयः । गो० उ०६॥२॥ ,, शुश्रुवाछमो वै कवयः । ते० ३।२।२।३॥ , (यजु० १२ । ६७) ये विद्वा सस्ते कवयः । श०७।२।२॥४॥ , (यजु. १२।२) असो वाऽ आदित्यः कविः । श०६७।४॥ काक्षीवतम् ( साम ) कक्षीवान्वा एतेनौशिजः प्रजाति भूमानयगच्छर प्रजायते बहुर्भवति काक्षीवतेन तुष्टवानः । तां० १४।११ । १७॥ काएवम् ( साम ) वयम त्वा तदिदा इति कारवम् । तां०३।२।५॥ , एतेन वै कण्व इन्द्रस्य सांविद्यमगच्छत् । तां०६।२।६॥ कापिवनो द्विरातः एतेन वै कपिवनो भौवायन इष्टा रूक्षतामगच्छत् । अरूक्षो भवति य एवं विद्वानेतेन यजते।तां०२०।१३।४-५॥ कामः कामो हि दाता काम: प्रतिगृहीता । तै०२।२।५।६॥ समुद्र इव हि कामः । नैव हि कामस्थान्तोऽस्ति न समुद्रस्य । तै०२।२।५।६ ॥ , श्रद्धा कामस्य मातरं हविषा वद्धयामसि । तै० २। = = 1 कामधरणम् पशवः कामघरणम् । श०७।१।१।८ ॥ कामप्रम् अमृतं वै कामप्रम् । श० १०।२।६।४।। कार्णश्रवसम् (साम) कर्णश्रवा वा एतदाङ्गिरसः पशुकामः सामापश्यत्तेन सहस्रं पश्नसृजत यदेतत्साम भवति पशूनां पुष्टयै । तां० १३ । ११ । १४॥ कार्णश्रवसं भवति शृण्वन्ति तुष्टुवानम् । तां० १३।११।१३॥ कात्तियशम् (साम) अप पाप्मान हते कार्त्तयशेन तुष्टुवानः । तां०१४ । ५। २३ ॥ कार्णायसम् लोहायसेन कार्णायसम् ( संदध्यात्)। जै० उ० ३ । कार्मर्यः यत्र वै देवा अग्रे पशुमालेभिरे तदुदीचः कृष्यमाणस्यावाङ मेधः पपात स एप वनस्पतिरजायत तद्यत्कृष्यमाणस्थावाङ पतत्तस्मोकामः । श०३।८।२१ १७ ॥ प्रजापतेथिस्रस्तस्याग्निस्तेज श्रादाय दक्षिणाकर्षसोऽत्रोदरमद्यत्कृष्ट्वोदरमत्तस्मात्कार्मर्यः । श०७।४।१ । ३६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy