SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ ( १२७ ) कविः1 में पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेति । श०१४।६। २।१४॥ , बीर्य वै कर्म श० ११॥ ५।४।५॥ , कोणि धियः (पश्यत-ऋ०३ । ६२ । १० सायणभाष्यम् )। गो० पू०१ । ३२ ॥ भस्मिन्यामे वृषण्वसूऽ ( यजु० ११ । १३) इत्यस्मिन्कर्मणि वृषण्वसूऽ इत्येतत् (यामः-कर्म)। श० ६।३।२।३॥ , यो वाव कर्म करोति स एव तस्योपचारं वेद । २०६।५। " ४।१७॥ कलविङ्कः (पक्षिविरेषः) अथ यत्सुरापाणं (विश्वरूपस्य मुखम् ) आस । ततः कलविङ्कः समभवत्तस्मात्सोभिमाधक इव पदत्यभिमाद्यन्निव हि सुरां पीत्वा वदति। श०१।६।३।४॥ ५।५।४।५।। कलश: यस्य कलश उपदस्थति कलशमेवास्योपदस्यन्तं प्राणो नूपदस्यति । तां०६।६।१॥ कलिः (युगम् ) कलिः शयानो भवति । ऐ०७।१५ ।। ,, अथ ये पञ्च (स्तोमाः) कलिः सः । तै० १।५।११।१॥ एष वाऽ अयानभिभूर्यत्कलिरेष हि सर्वानयानभिभवति । श. ५।४।४।६॥ कल्पाः प्राणावै कल्पाः । श०६।३।३ । १२ ॥ कल्याण: ( आङ्गिरसः) तेषां (अङ्गिरसां) कल्याण प्राङ्गिरसोऽध्याय मुव्रजन् स ऊर्णायुङ्गन्धर्वमप्सरसाम्मध्ये प्रेसयमाणमुपैत् । तां १२ । ११ । १०॥ (स्वर्गाल्लोकात् अहीयत कल्याणो ऽनृतं हि सोऽवदत् । तां० १२ । ११ । ११॥ कल्याणी (प्रजापतेस्तनूविशेषः ) कल्याणी तत्पशवः । ऐ० ५ ॥ २५॥ कौ० २७ । ५॥ कविः ये वा अनूचानास्ते करयः । ऐ० २१ २, ३८॥ ,, पते वै कवयो यहषयः । श. १।४।२। । , (ऋ०३ । ३८।१ । ये वै ते न ऋषयः पूर्व प्रेतास्ते वै कवयः। ऐ०६ । २०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy