SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ कर्म (१२६) कः (माया) इयं (पृथिवी) कद्रूः। श०३।६।२।२॥ कनीनकः शुष्णो दानवः प्रत्यङ् पतित्वा मनुष्याणामक्षीणि प्रविवेश स एष कनीनकः कुमारक इव परिभासते । श०३।१।३१११॥ कपिजल: (पक्षिविशेषः) स यत्सोमपानं (विश्वरूपस्य मुखम्) भास । ततः कपिजलः समभवत्तस्मात्स बभ्रक इव बभ्ररिव हि सोमो राजा। श०१।६।३।३॥ ५। ५।४।४॥ कंवै प्रजापतिः। श० २।५।२।१३॥ , अन्नं वै कम् । ऐ०६॥ २१ ॥ गो० उ०६।३॥ , सुखं वै कम् । गो० उ०६॥३॥ , अथो सुखस्यैवैतन्नामधेयं कमिति । कौ०५॥४॥ ,, अथो सुखस्य वा एतन्नामधेयङ्कमिति । गो० उ० १॥२२॥ कयाशुभीयम् (साम) यत् कयाशुभीयं शस्यते शान्त्या एष। तां० २१ । १४॥६॥ अगस्त्यस्य कयाशुभीय शस्यम्। तां०६।४।१७॥ करम्बा: (-आज्यमिश्रिताः सक्तवः) विश्वेषां वा एतद्देवाना रूपम् । यत्करम्बाः । तै०३।८।१४।४॥ करम्म (=यवपिष्टमाज्यसंयुतमिति सायणः) पूष्णः करम्भः । तै०१। ५। ११ । ३ ॥ श० ४ । २।५।२२॥ , तस्मादाहुरदन्तकः पूषा करम्भभाग इति । कौ०६।१३॥ , ते देवाः सभ्य भाषाभ्य आज्ये करंभं निरवपन् । तान् (असुरान् ) एताभिरेव देवताभिरुपानयन् । ते० ३।१।४।। करीराणि कं मुख) वै प्रजापतिः प्रजाभ्यः करीरैरकुरुत। श०२। ५।२। ११ ॥ , सौम्यानि वै करीराणि । तै०१।६।४।५॥ करीषम् पुरीष्य इति वै तमाहुर्यः श्रियं गच्छति समान वै पुरीषं च करीषं च । श०२।१।१।७॥ कर्कन्धु यत्स्नेहस्तत्कन्धु । श० १२ । ७।१।४॥ कर्णकाः पशवो वै कर्णकाः । श०६।२।३।४०॥ कर्म यज्ञो वै कर्म । श०१।१।२।१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy