SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ ( १२५ ) करवरथन्तरम् ] एतदोशनमपश्यत्तेन तावन्तं लोकमस्पृणोद्यावानितरेषां काव्यानामासीत्तद्वाव स तहकामयत कामसनि स.मौशनं काममेवैतेनावरुन्धे । तां० १४ । १२॥५॥ औशनम् (साम) रश्मी वा एतौ यज्ञस्य यदौशनकावे ( सामनी)। तां० ८।५।१६॥ कामदुघा वा औशनानि । तां०७। ५ । २० ॥ प्राणा वा औशनम् । तां०७।५।१७॥ कः स प्रजापतिरब्रवीदथ कोहमिति यदेवैतदवोच इत्यब्रवीत्ततो वै को नाम प्रजापतिरभवत्को चै नाम प्रजापतिः । ऐ०३ । २१ ॥ ,, को हि प्रजापतिः । श०६।२।२।५॥ , को वै प्रजापतिः। पो० उ०६।३॥ ,, ( यजु० ११ १ ३६ ।। १२ । १०२ ॥) प्रजापति कः । ऐ० २ । ३८ ।।६।२१॥ कौ० ५।४॥ २४ । ४, ५,६॥ तां०७1८।३॥ श०६।४।३।४॥ ७।३।१।०॥ तै०२।२।५।५॥ जै० उ०३।२।१०॥ गो० उ०१।२२॥ ,, प्राणो वाव कः । जै० उ०४ । २३ । ४॥ , काय एककपालः पुरोडाशो भवति । श०२:५।२।१३।। ककुप् (छन्दः) ककुप् च कुब्जश्च कुजतेोजतेर्वा । दे० ३।६॥ ककुप ककुद्रूपिणीत्यौपमिकम् । दे० ३।५॥ उष्णिककुभ्यां वा इन्द्रो वृत्राय वज्रं प्राहरककुभि पराक्रमतोणिहा प्राहरत् । तां० ८।५।२॥ (यजु० १५ । ४)प्राणो वै ककुप्छन्दः।श० ।५।२॥४॥ कीकसा ककुभः । श० ८।६।२।१०॥ पुरुषो वै ककुप। तां०८।१०।६॥ १३। ६।४॥ १६ । ११ । ७॥ १६ ॥ ३४॥२०।४।३॥ करवरथन्तरम् (माम) तेजो वा एतद्रथन्तरस्य यत्करवरथन्तरम् । तां० १४ । ३।१६॥ पशवो वै करवरथन्तरम् तां० १८ । ४।६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy