SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ [ौशनम् ( १२४) प्रोषधयः सैनान्यं वा एतदोषधीनां यद्यवाः। ऐ० ८।१६॥ , साम्राज्यं वा ऐतदोषधीनां यन्महाव्रीहयः। ऐ०८।१६॥ ओषधिवनस्पतयः ओषधिवनस्पतयो मे लोमसु श्रिताः।०३।१०। ८।७॥ (ो ) औक्षणोल्धे ( सामनी ) उदणोरन्ध्रो बा एताभ्याङ्काभ्यो ऽअसा स्वर्ग लोकमपश्यत् स्वर्गस्य लोकस्यानुल्यात्यै स्वर्गा लोकान्न च्यवते तुष्टुवानः। तां०१३। ६।१६॥ औदलम् ( साम ) उदको वा एतेन वैश्वामित्रःप्रजापतिं भूमानमगच्छत् प्रजायते बहुर्भवत्यौदलेन तुष्टुवानः। तां० १४ । ११ । ३३ ।। औद्मभणानि ( हवींषि ) श्रौदनभणैदेवा आत्मानमस्माल्लोकात्स्वर्ग लोकमभ्युदगृह्णत यदुदगृह्णत तस्मादौनभ णानि । श०६६।१।१२॥ और्णायवम् ( साम ) अङ्गिरसो वै सत्रमासत तेषामाप्तः स्पृतः स्वर्गो लोक आसीत् पन्थानन्तु देवयानन्न प्राजानस्ते. षाङ्कल्याण आङ्गिरसो ऽध्यायमुदव्रजन् स ऊर्णायुङ्गन्धर्वमप्लरसाम्मध्ये प्रेयमाणमुपैसईयामिति यो यामभ्यदिशत्सनमकामयत तमभ्यवदत्कल्याणा३ इत्याप्तो वै वः स्पृतः स्वर्गो लोकः पन्थानन्तु देवयानन्न प्रजानीथेद, साम स्वयं तेन स्तुत्वा स्वर्ग लोकमेष्यथ मा तु घोचोहम दर्शमिति । तां० १२ । ११ । १०॥ औशमम् (साम) वायुर्वा उशस्तस्यैतदोशनम् । तां ७।५।१६ ॥ उशना वै काव्यो ऽसुराणां पुरोहित आसीत्तं देवाः कामदुधाभिरुपामन्त्रयन्त तस्मा एतान्यौशनानि प्रायच्छन् । तां०७।५।२०॥ उशना वै काव्यो :कामयत यावानितरेषां क.व्यानां लोक स्तावन्त स्पृणुयामिति स तपो ऽतप्यत स Jain Education International For Private & Personal Use Only . www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy