SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ( १२३ ) ओषधयः] प्रोषधयः एष ह वै सर्वासामोषधीनां रसो यत्पयः। कौ०२।१॥ , तस्मादक्षिणतो ऽ ओषधयः पच्यमाना आयन्त्याग्नेय्यो यो. षधयः। ऐ०१।७॥ ,, अग्ने एषा तनूः। यदोषधयः । तै ३।२।५।७॥ यदुनो देव भोषधयो वनस्पतयस्तेन । कौ०६।५॥ ओषधयो वै पशुपतिस्तस्माचदा पशव मोषधीलभन्ते ऽथ पतीय न्त । श०६।१।३।१२॥ , प्रोषधयो वै मुदः (अप्सरसः, यजु०१८ । ३८) प्रोषधि भिहीदछ सर्व मोदते । श०६।४।१७॥ , ओषधयो वहिः । ऐ०५ । २८॥ श० १।३।३।६॥ १। ८।२॥११॥१। ।२। २६ ॥ तै०२।१।५।१॥ मोषधयः खलु वै वाजः। तै०१।३।७।१॥ मोषधयो मधुमतीः । ते ३।२। - ॥२॥ रसो वा एष ओषधिवनस्पतिष यन्मधुः। ऐ० - । २०॥ ओषधीनां वाऽ एष परमो रसो यन्मधु । श०११।५।४।१० सौम्या पोषधयः। श० १२।१।१।२॥ सोम प्रोषधीनामधिराजः। गो० उ०१।१७॥ सोमो वै राजौषधीनाम् । को०४।१२॥ तै०३।।१७।१॥ या ओषधीः सोमराज्ञीः । मं० २।। ३, ४ ॥ औषधो हि सोमो राजा । ऐ०३।४० ॥ (प्रजापतिः) विष्णोरध्योषधीरसृजत । तै०२।३।२।४॥ प्रोषधिलोको वै पितरः। श० १३ । ।१।२०॥ , जगत्यः ( यजु० १ । २१) श्रोषधयः। श०१।२।२।२॥ सप्त ग्राम्या ओषधयः सप्तारण्याः । तै०१।३।।१॥ वर्षवृद्धो वा प्रोषधयः। तै०३।२।२।५॥३।२।५।१०॥ मोषधयो वै देवानां पत्न्यः । श०६।५।४।४॥ , तस्माच्छरदमोषधयो ऽभिसंपच्यन्ते । तां० २१ । १५॥३॥ शरदिह खलु वै भूयिष्ठा भोषधयः पच्यन्ते । जै० उ०१। ३५ । ५॥ Jain Education International. For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy