SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ [मोषधय ( १२२) प्रोम एवमेवैवं विद्वान् श्रोमित्येतदेवाक्षरं समारुह्य यददो ऽमृतं तपति तत्प्रपद्य ततो मृत्युना पाप्मना व्यावर्तते । जै० उ०१। १८ । ११॥ प्रणवशब्दमपि पश्यत॥ भोषधयः (प्रजापतिः) तां (आहुतिम् ) व्यौतत् ( =अनावत्यजत्) प्रोषं धयेति तत प्रोषधयः समभवंस्तस्मादोषधयो नाम श० २।२।४।५॥ प्रजापतेविसस्तस्य यानि लोमान्यशीयन्त ता इमा मोषधयो ऽभवन् । श०७ । ४।२।११ ॥ दुय्यो वा ओषधयः पुष्पेभ्यो ऽन्याः फलं गृह्णन्ति । मूलेभ्यो ऽन्याः । तै०३।।१७।४॥ उभय्यो ( ओषधयः ) ऽस्मै स्वदिताः पच्यन्ते ऽकृष्टपच्याध कृष्टपच्याश्च । तां०६।६।६॥ ,, ततोऽसुरा उभयीरोषधीर्याश्च मनुष्या उपजीवन्ति याच पशवः कृत्यदेव त्वद्विषेणेव त्वत्प्रलिलिपुरतैवं चिदेवानभिभवेमेति ततो न मनुष्या आशुर्न पशव प्रालिलिशिरे ता हेमाः प्रजा मनाशकेन नोत्पराबभूवुः" ते ( देवाः ) होचुर्हन्तेदमासाम् (ोषधीनाम् ) अपजिघांसामेति केनेति यज्ञेनैवेति । श० २।४।३।२-३॥ एतद्धतासाथै (ओषधीनां) समृद्धर्थ रूपं यत्पुष्पवत्यः पिप्पलाः। श०६।४।४।१७॥ वाग्देवत्यं साम वाचो मनो देवता मनसः पशवः पशूनामो. षधय ओषधीनामापः । तदेतदद्भयो जातं सामाऽप्सु प्रति ष्ठितमिति । जै० उ०१। ५६ । १४॥ ., भापोह वाऽ ओषधीना रसः। श० ३।६।१।७॥ . , . अपामोषधयः ( रसः । ओषधीनां पुष्पाणि ( रसः) पुष्पाणां फलानि (रस:) ।श० १४।६।४।१॥ तस्मादोषधयः केवल्यः खादिता न धिन्वन्त्योषधय उहापा रसस्तस्मादापः पीताः केवल्यो न धिन्वन्ति यदेवोभय्यः समृष्टा भवन्त्यथैव धिन्वन्ति । श०३।६।१।७॥ , मोषधय उ हापा रसः। श० ३।६।१।७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy