SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ( १२१ ) प्रोम् ] श्रोम् अथैकस्यैवाऽक्षरस्य रसं ( प्रजापतिः) नाऽशक्नोदादातुम् । ओमित्येतस्यैव । सेयं वागभवत् । ओमेव नामैषा । तस्य उप्राण एव रसः । जै० उ०१।१ । ६,७॥ .. प्रोमिति वै साम । जै. उ.१।६।२॥ , प्रोमिति मनः । जै० उ०१।६।२॥ , प्रोमित्यथर्वणां शुक्रम् । गो० पू०२।२४ ॥ , प्रोमितीन्द्रः। जै० उ० १।६।२॥ ओमित्यसौ यो ऽसौ ( सूर्यः ) तपति । ऐ० ५। ३२ ॥ , हन्तेति चन्द्रमा श्रोमित्यादित्यः । जै० उ०३।६।२॥ ओमिति वै स्वर्गो लोकः । ऐ० ५। ३२ ॥ , ओमित्येतदेवाक्षरमृतम्। जै० उ० ३ । ३६॥ ५ ॥ तदेतत्सत्यमक्षरं यदोमिति । तस्मिन्नापः प्रतिष्टिताः। जै० उ० १।१०। २॥ , तस्मादोइमित्येव प्रतिगृणीयात्तद्धि सत्यं तद्देवा विदुः। श. ४।३।२। १३ ॥ ,, प्रोमित्य॒चः प्रतिगर एवं तथेति गाथाया श्रोमिति वै दैवं तथेति मानुषम् । ऐ० ७ । १८ ॥ , यद्वै नेत्यच्योमिति तत् । श०१।४।१।३०॥ ,, एतद्ध वा (ओमिति ) अक्षरं वेदानां त्रिविष्टपम्। जै. उ० ३। १९ । ७॥ एतत् (प्रोमिति) एवाक्षरं प्रयी विद्या । जै० उ० १ । १८ । १०॥ स ( ब्रह्मा ) ओमित्येतदक्षरमपश्यद् द्विवर्णश्चतुर्मानं सर्वव्यापि सर्वविभ्वयातयाम ब्रह्म । गो० पू०१ । १६ ॥ ., एष ओमित्यक्षरम्) उ ह घाव सरसः। जै० उ०१।८।५,११॥ " यथा सूच्या पलाशानि सन्तृष्णानि स्युरेवमेतेन (मोमिति) अक्षरणेमे लोकास्सन्तृष्णाः ! जै० उ० १ । १० । ३ ॥ , तदेततरं (ोङ्कारं )ब्राह्मणो यं काममिच्छेत् त्रिरात्रोपोषितः । प्राङ्मुखो वाग्यतो बर्हिष्युपविश्य सहस्रकृत्व आवर्तयेत् सिद्धन्त्यस्यार्थाः सर्वकर्माणि च । गो० पू० १ । २२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy