SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ [एकाष्टका (१९८) एकविंशः (स्तोमः) पश्चदशश्चैकविंशश्च वाहतो तो गौश्चाविश्वावसुज्ये. तां तस्मात्तो बाहतं प्राचीन भाम्कुरुतः। तां०१०। तं (एकविंशस्तोम) उ देवतल्प इत्याहुः । ता० १०। १।१२।। एकविशो ऽग्निष्टोमः। तां०१६ । १३॥४॥ तान् ( पशन ) विष्णुरेकषिशेन स्तोमेनाप्नोत् ।ते. २।७।१४।२॥ यदेकवि शो यदेवास्य (यजमानस्य) पदोरष्ठीपतोर पूतं तत्तनापयन्ति (? अपहन्ति)। तां० १७।५।६॥ एकवीरः एको ह तु सन्धीरो वीर्यवान् भवति । जै० उ० २ ६ ॥ , एको ह्येष वीरो यत्प्राणः । जै० उ०२।५।१॥ एकशफम् पशवी वा एकशफम् । तै० ३।३।११।४॥ , श्रीर्वा एकशफम् । तै० ३।६।।२॥ एकस्तोमः यदिममाहुरेकस्तोम इत्ययमेव योऽयम्पवते ( वायुः)। जै० उ०३।४।१२॥ एकातिथिः एष (सूर्यः) ह वै स एकातिथिः स एष जुह्वत्सु वसति । ऐ०५।३०॥ एकादशिनी प्रजापति कादशिनी । श० १३ । ६।१।६॥ एष वै सम्प्रति स्वर्गों लोको यदेकादशिनी । श० १३ । २।५।२॥ , एकादशिनी वाऽ इद सर्वम् । श. १३।६।१।६॥ प्रजा वै पशव एकादशिनी । श०१३।२।५।२॥ ३।९।२।३॥ एकाष्टका (= माघक्रप्णाष्टमी' इति सायण:) एषा वै संवत्सरस्थ पनी यदेकाष्टका । तां०५।६।२॥ संवत्सरस्थ या पत्नी (एकाष्टकारूपा) सा नो अस्तु सुमाली (अथर्व०३।१०।२)। मं० २।२।१६॥ संवत्सरस्य प्रतिमा यां (एकाएकारूपां) वा रात्रि यजामहे । मं०२।२।१८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy