SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ ( ११७ ) एकविंशः ] एकविंशः (स्तोमः) एकविंश एव ( स्तोमः) सर्वम् । गो० पू० ५ । १५ ॥ एकविशो वै स्वर्गो लोकः । श० १० | ५|४|६ ॥ एक विशो वा इतः स्वर्गो लोकः । तै० ३ । १२ । ५ । ७ ॥ एकविंशो वा एष य एष (सूर्य्यः) तपति । कौ० २५ ॥ १ ॥ वैकवि शो य एष ( सूर्यः ) तपति । श०५ । ५।३।४ ॥ 39 "' 99 35 $1 99 · 39 19 19 " "" "" "" 35 " ::: । एकविशो वा भुवनस्यादित्यः । तां० ४।६।३॥ एक विशो ह्येष (आदित्य) । श० ६ । ७ । १।२ ॥ सौ वा आदित्य एकविशः । तै० १ । ५ । १० । ६ ॥ ३ । १२ । ५ । ८ ॥ तां० ६ । २ । २ ॥ द्वादश वै मासाः संवत्सरस्य पश्ञ्चर्त्तवस्त्रयो लोकास्तद्विशतिरेषऽ एवैकविशो य एष (सूर्यः) तपति । सैषा गतिरेषा प्रतिष्ठा । श० १ । ३ । ५ । ११ आदित्य एवैकविंशस्यायतनं द्वादश मासाः पञ्चर्त्तवस्त्रय इमे लोका असावादित्य एकविंशः । तां० १० । १ । १० ॥ द्वादश मासाः पञ्चर्त्तवस्त्रय इमे लोका असावादित्य एकविंशः । तां० ४ । ६ । ४ ॥ एकविंशो वै प्रजापतिर्द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका सावादित्य एकविंशः । ऐ० १ । ३० ॥ एकविंशो वै पुरुषः । तै० ०३ । ३ । ७ । १ ॥ एकविंशोऽयं पुरुषो दश हस्त्या अङ्गुलयो दश पाद्या श्रात्मैकविंशः । ऐ० १ । १६ ॥ एकविंशो वै पुरुषो दश हस्त्या अङ्गुलयो दश पाधा आत्मैकविंशः । श० १३ | ५ | १ | ६॥ क्षत्रं वा एकविंशः । तां० १८ । १।५॥ १० । ६ । १६ । क्षत्र मेकविशः । तां० २ । १६ । ४ ॥ विड् वा एकविंशः । तै० १ | ८ | ८ | ५ ॥ शौद्रो वर्ण एकविंशः । ऐ० ८ | ४ ॥ 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy