SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ ( ११६ ) पेन्द्रामम् ] एकाहः प्रतिष्ठा वा एकाहः। ऐ०६।८॥ कौ० २४ । २॥ २५ ॥ ११ ॥ २७।२॥२६ । ५॥ , ज्योतिर्वा एकाहः । कौ० २५ । ३॥ एन: निरुक्तं वाऽ एनः कनीयो भवति सत्य हि भवति । श०२। ५।२।२०॥ ,, तस्मादयात्रेय्या (सुतगर्भया रजस्वलया) योषिता (सह सम्भाषणादि कुर्वन् पुरुषः) एनस्वी (भवति)। श० शा॥१३॥ एवयामरुत् (एक्यामरुदास्यर्षिणा दृष्टं सूक्तम् ) प्रतिष्ठा पा एषया __ मरुत् । ऐ०६।३०॥ गो. उ०६८,६॥ , यद्यवयामरुतं ( एवयामरुतस्यान्तराय), प्रतिष्ठाया एनं ( यजमानं ) च्यावयेहैव्यै च मानुष्यै च । ऐ०५ । १५ ॥ एटयः (अप्सरसः, यजु. १८ । ४३ ) ऋक्सामानि वाऽपष्टय अक्सामै शासतऽ इति नो ऽस्त्वित्थं नो ऽस्त्विति । श०६।४।१। १२॥ एवश्छन्दः ( यजु० १५ । ४) भयं वै (पृथिवी-)लोक एवश्छन्दः। श० ।५।२॥३॥ ऐकाहिक सवनम् एते वै शान्ते क्लप्ने प्रतिष्ठिते सवने यदेकाहिके। ऐ० १॥ ऐकाहिका: (होत्राः) एता वै शान्ताः कृप्ता होत्रा यदेकाहिकाः । ऐ० । ४॥ ऐडम् (साम) (देवाः प्रतिष्ठामिडाभिरैडेनावारुन्धत । तां०१०॥१२॥४॥ ऐठतम् (साम) इन्वा एतेन काव्यो ऽअसा स्वर्ग लोकमपश्यत् स्वर्गस्य लोकस्यानुण्यात्यै स्वर्गालोकान च्यवते तुष्टुवानः । तां०१४।६।१६॥ ऐतसप्रलापः प्रायुर्षा ऐतशप्रलापः। ऐ०६ । ३३॥ एन्द्रवायषः (प्रहः) वाक् च प्राणश्चन्द्रवायवः। ऐ०२।२६॥ ऐन्द्राग्नम् (भाज्यस्तोत्रम्) इयं वामस्य मन्मन इत्येन्द्राग्नम् । ता० १२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy