SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ ऋतसद् ( ११४ ) ऋतवः ऋतवः शिक्यमृतुभिर्हि संवत्सरः शक्नोति स्थानं यच्छक्रोति तस्माच्छिक्यम् । श० ६ । ७ । १ । १८ ॥ ऋषभो वा एष ऋतूनाम् । यत्संवत्सरः । तस्य त्रयोदशा मासो विष्टपम् । तै० ३ | ८ | ३।३ ॥ सेयं वागृतुषु प्रतिष्ठिता वदति । श० ७ । ४ । २ । ३७ ॥ तस्माद्यथर्त्वादित्यस्तपति । तां० १० । ७।५ ॥ तस्माद्यथर्तु वायुः पवते । तां० १० । ६ । २ ॥ तस्माद्यथर्वोषधयः पच्यन्ते । तां० १० । ६ । १ ॥ "9 99 39 " 94 49 "> ३।४।७॥ यो वै प्रियतs ऋतवोह तस्मै व्युह्यन्ते । श० ६ । ७ । १ । ११॥ ऋतुसंधिषु हि व्याधिर्जायते । कौ० ५ | १॥ 33 " ऋतुसन्धिषु वै व्याधिर्जायते । गो० उ० १ । १६ ॥ किं नु ते ऽस्मासु (ऋतुषु) इति । इमानि ज्यार्यासि पर्वाणि । जै० ० उ० ३।०४।४॥ 39 " 7 ऋतवो वा इद सर्वमन्नाद्यं पचन्ति । श० ४ । ३ । ३ । १२ ॥ ऋतवः समिद्धाः प्रजाश्च प्रजनयन्त्योषधीश्च पचन्ति । श० १ । 39 मुखं वा एतदृतूनां यद्वसन्तः । ते ० १ । १ । २ । ६-७ ॥ अन्त ऋतूना हेमन्तः । श० १ | ५ | ३ | १३ ॥ ॠतव्या: (इष्टकाः) ऋतव एते यद्दतव्याः । श० ८ । ७ । १ । १ ॥ " अग्निष्टोम उकथ्यो ऽग्नितुः प्रजापतिः संवत्सर इति । एते नुवाका यशक्रतूनाश्चर्तनाञ्च संवत्सरस्य च नामधेयानि 1 तै० ३ । १० । १० ॥ ४ ॥ संवत्सरो वाs ऋतव्याः । श० ८ । ६ । १ । ४ ॥ ८ । ७ । १ । १ ॥ क्षत्रं वाs ऋतव्या विश इमा इतरा इष्टकाः । श०८ । ७ । १ । २ ।। इमे वै लोका ऋतव्याः । श० ८ । ७ । १ । १२ ॥ ककुदमृतव्ये (इष्टके) । श० ७ । ५ । १ । ३६ ॥ ऋतसद् (यजु० १२ । १४) ऋतसदिति सत्यसदित्येतत् । श० ६ । ७ । ३ । ११ ।। 99 37 " 99 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy