SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ ( २१३ ) ऋतषः] पितरः (अतवः)। श०२।१।३।१॥ ऋतवः याषड् विभूतय ऋतषस्ते । जै० उ०१ । २१ । १॥ , तधानि तानि भूतानि ऋतवस्ते । श०६।१।३। - ॥ , सप्तऽर्तवः । श०६।५। २।८ ॥ , सप्त छतषः । श०६।३।१।१६ ॥ १, सप्तऽर्तवः संवत्सरः। श०६।६।१ । १४॥ ७।३।२।६॥ ६।१।१।२६॥ , तस्मादेकैकस्मिन्नृतौ सर्वेषामृतूना रूपम् । श०८1७।१।४॥ , अग्नयो पाऽ ऋतवः । श०६।२।१।३६ ॥ , ऋतधो हते यदेताश्चितयः ।।०६।२।१।३६॥ तव उपसदः। श० १०।२।५।७ ॥ , तव उद्गीथः । ष०३।१॥ ॥ तवो वा उदुब्रह्मीयम् (सूक्तम् ) । कौ० २९ । ६ ॥ , ऋतवो वै देवाः। श०७।२।४।२६ ॥ ., ऋतबो वे सोमस्य राज्ञो राजभ्रातरोयथा मनुष्यस्य।ऐ०१।१३॥ , ऋतषो ह वै प्रयाजाः । तस्मात्पञ्च भवन्ति पञ्च ख़्तवः । श०१।५।३।१ ॥ ऋतषो वै प्रयाजाः। कौ० ३।४॥ , ऋतवो हि प्रयाजाः। श०१।३।२।। ,, ऋतवो चे प्रयाजानुयाजाः। कौ० १॥ ४ ॥ , ऋतवो वै पृष्ठानि । तै०३।६।६।१॥ श०१३। ३।२।१॥ अतवः पितरः। कौ० ५। ७॥ श० २।४।२।२४ ॥ २।६। १।४॥ गो० उ०१।२४॥६॥१५॥ , ऋतव एव प्र वो वाजाः । गो० पू०५।२३॥ ऋतषो वाव होत्राः । गो० उ० ६।६॥ , तवो होत्राशंसिनः । कौ० २६ ॥ ८ ॥ , सदस्या ऋतगे ऽभवन् । तै०३।१२।६।४॥ , ऋतधोबै दिशः प्रजननः । गो० उ०६॥ १२ ॥ , ऋतवो वै विश्वे देवाः (यजु. १२ । ६१) । श ७।१।१।४३॥ ऋतवो वै बाजिनः । कौ०५।२॥ श० २। ४।४।२२ ॥ गो० उ०१॥ २० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy