SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ ऋषभः ] ( ११५ ) ऋतसद् ऋतसदित्येष (सूर्यः) वै सत्यसत् । ऐ० ४ । २० ॥ ऋतस्य योनि: (यजु० ११ । ६) यशो वा ऋतस्य योनिः । श० १ । ३ । ४ । १६ ॥ ऋसुपात्रम ऋतुपात्रमेवान्वेकशर्फ प्रजायते । श० ४ | ५ | ६ | ८ ॥ ऋतुप्रैषाः वाग्वा ऋतुप्रैषाः । गो० उ० ६ । १० ॥ ऋतुयाजाः ऋतवो वा ऋतुयाजाः । गो० उ०३ ॥ ७ ॥ प्राणा वा ऋतुयाजाः । ऐ० २ । २६ ॥ गो० उ० ३ । ७ ॥ कौ० १३ ॥ ६ ॥ ऋत्विजः स (प्रजापतिः) श्रात्मन्नृत्वम् (ऋत्वं = ऋतौ ऋतुकाले भवङ्गर्भस्य कारणं बीजमिति सायणः) अपश्यत्तत ऋत्विजो ऽसृजत यद्दत्वादसृजत तदृत्विजामृत्विक्त्वम् । तां० १० । ३ । १ ॥ ॠतव ऋत्विजः । श० ११ । २ । ७ । २ ॥ ऋत्विजो हैव देवयजनम् । २ ३ । १ । १ । ५ ॥ एत एव सरधो मधुकृतो यहत्विजः । श० ३ । ४ । ३ । १४ ॥ ऋत्विजो वै महिषाः (यजु० १६ । ३२ ) । श ० १२ । १।२॥ ८ । आत्मा वै यशस्य यजमानो ऽङ्गान्युत्विजः । श०६ | ५|२| १६ ॥ ऋद्धिः अग्निमुखा वृद्धिः । तै० ३ । ३ । ८ । ६ ॥ भवः प्रजापतिर्वै पित ऋभून्मयन्त्सतो मर्त्यान् कृत्वा तृतीयसवन आभजत् । ऐ० ६ । १२ ॥ ऋभवो वा इन्द्रस्य प्रियं धाम । तां० १४ । २ । ५ ॥ 1 शारदेन चुना देवा एकविशे ( स्तोमे) ऋभवः स्तुतं वैराजेन श्रिया श्रियम् । हविरिन्द्रे वयो दधुः । तै० २ । ६ । १९ । २ ॥ (ऋभवो रश्मय इति सायणभाध्ये) । तां० ६४ । २ । ५ ॥ ऋषभः ऋषभो वा पशूनामधिपतिः । तां० १६ । १२ । ३ ॥ 39 ऋषभो वै पशूनां प्रजापतिः । श०५ | २ | ५ | १७ ॥ ऐन्द्रमृषभ सेन्द्रत्वाय ( श्रालभते । तै० १ | ८ | ५ | ६॥ ऋषभमिन्द्राय सुत्राम् श्रालभते । श० ५ । ५ । ४ । १ ॥ रु. होन्द्रो यहषभः । श० ५ । ३ । १ । ३॥ "9 29 "" 39 " 39 29 " 33 " "9 " Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy