SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ [ ऊषाः (१०८) ऊर्ध्वा (दिक्) अर्थतन्दन्तरिक्षम् (= ऊर्धा दिक) एषा हि दिग् वृह. स्पतेः । श०२।३।४।३६ ॥ एषा वा ऊर्ध्वा बृहस्पतेर्दिक्तदेष उपरिष्टादर्यम्णः पन्थाः। श० ५।५।१।१२॥ ऊ र्धा दिक् । बृहस्पतिर्देवता । तै० ३।११। ५।३॥ बृहस्पतिस्त्वोपरिष्टादभिषिञ्चतु पांक्तेन छन्दसा । तै० २।७।१५ । । । ऊर्धामारोह । पंक्तिस्त्वावतु शाक्चररैवते सामनी त्रिणवत्रयस्त्रि-शौ स्तोमौ हेमन्तशिशिरावृतू घों द्रविणमिति । श०५।४।१॥ ७ ॥ पंक्तिरूवर्धा दिक् । श० - ।३।१।१२॥ यदुपरिष्टादववासि प्रजापतिर्भूतो विवासि। जै० उ० ३ । २१ । २॥ सोमनेत्रेभ्यो देवेभ्य उपरिसद्भयो दुषस्वद्भयः स्वाहा । श०५।२।४।५॥ अथैनं (इन्द्र) ऊर्ध्वायां दिशि मरुतश्चाङ्गिरसश्च देवाः... ......अभ्यषिश्चन् ........पारमेष्टयाय माहाराज्यायाऽ धिपत्याय स्वावश्यायाऽऽतिष्ठाय। ऐ० - । १४॥ ऊर्ध्वामेव दिशं अदित्या प्राजाननियं (पृथिवी) वाड अदितिस्तस्मादस्यामूर्धा प्रोषधयो जायन्तऽ ऊर्धा घनस्पतयः । श० ३।२।३ । १६ ॥ सा (अदितिः) ऊवां दिशं प्राजानात् । कौ० ७॥६॥ स्वयैवोर्धा दिक। ऐ०१। - ॥ ऊर्वाः (पितरः) ऊमा वै पितरः प्रातः सवन ऊर्वा माध्यन्दिने काव्या. रतृतीयसबने । ऐ०७।३४॥ ऊषाः तस्मात्पशव्यमूषरम् (स्थान) इत्याहुः। श०२।१।१।६॥ ,, संज्ञान होतत्पशूनां यदूषाः । तै० ।।१।३।२॥ , पशवो वाऽ ऊषाः । श०५।२।१।१६॥ ., पशष ऊषा: श०७।१।१।६॥७।३।११८॥ ऊषो हि पोष।ऐ४।२७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy