SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ ( १०६ ) ऊषाः पुष्टिर्वा एषा प्रजननं यदूषाः । तै० रेतो वाs ऊषाः प्रजननम् । श० एते हि साक्षादन्नं ܕ "" 39 59 ,, उल्बमूषाः । श० ७ । १ । १ ।८ ॥ से ( ऊषा ) sमुतः ( द्युलोकात् ) श्रागता श्रस्यां पृथिव्यां प्रतिष्ठितास्तमनयोर्द्यावापृथिव्यो रसं मन्यन्ते । श० २।१।१२८ ॥ "" " (ऋ) ऋक् अथेमानि प्रजापति ऋक्पदानि शरीराणि सञ्चित्या ऽभ्यर्चत् । यदभ्यर्चत्ता एवर्चो ऽभवन् । जै० उ० १ । १५ । ६ ॥ ( यजु० १३ । ३६ ) प्राणो वाऽ ऋक् प्राणेन ह्यर्चति । श० ७ । ५ । २ । १२ ॥ .. 39 " "" 39 19 " " 99 " 99 " " १ । १ । ३ । १ ॥ १३ । ८ । १ । १४ ॥ यदूषाः । तै० १ । ३ । ७।६॥ उल्लं वाऽ ऊषाः श० ७ । ३ । १ । ११ ॥ 99 ब्रह्म वा ऋक् । कौ० ७ । १० ॥ वागृक् । जै० ० उ० ४ । २३ ॥ ४ ॥ वागित्युक् । जै० उ० १।६।२ ॥ सा । जै० उ०१ । २५ । ८ ॥ वागेवश्च सामानि च Jain Education International 1 मन एव यजुषि । २०४ | ६ | ७।५ ॥ ऋप्रथन्तरम् | तां० ७ । ६ । १७ ॥ अमृतं घा ऋक् । कौ० ७ । १० ॥ अस्थि वा ऋकू । श० ७ । ५ । २ । २५ ।। अस्थि घृक् । श० १ । ६ । ३ । २६, ३० ॥ ऋक् शतपदी । ष० १ । ४ ॥ तस्य (दक्षिणनेत्रस्य) यच्छुक्कं तदृचां रूपम् । जै० उ०४।२४|१२ ॥ ऋक्सामयोर्हेते (शुक्लकृष्णे ) रूपे । श० ६ । ७ । १ । ७ ॥ एतावद्वाव साम यावान् स्वरः । ऋग्वा एषर्ते स्वराद्भवतीति । जै० उ० १ । २१ । ६ ॥ ऋधि साम गीयते । श० ८ । १ । ३ । ३॥ साम वा ऋचः पतिः । श२६ । १ । ३ । ५ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy