SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ । ( १०७ ) ऊर्ध्वा (दिक्) ] ऊ ऊर्वा पापो रसः। कौ० १२॥ १॥ ,, ( यजु. १८ । ४१) आपो वाऽ ऊर्जा ऽद्भयो ह्यूर्जायते । श०९। ४।१।१०॥ , यद्वतद्देवा इषमूर्ज व्यभजन्त तत उदुम्बरः समभवत् । ऐ० ५।२४॥ प्रजापतिर्देवेभ्य ऊज व्यभजत्तत उदुम्बरः समभवत् । तां० ६।४।१॥ ,, ऊर्गिति देवाः ( उपासते)। श०१०।५।२।२० ॥ ,, औदुम्बरेण राजन्यः (अभिषिञ्चति ) । उर्जमेवास्मिन्ननाय ___ दधाति । तै० १ । ७।८ । ७ ॥ ,, ऊर्वा उदुम्बरः । तै० ।।१।३।१०॥ तां०५।।२॥ ,, ऊर्गुदुम्बरः। तां०६।४।११ ॥ १६।६।४॥ ,, अन्नं वाऽ ऊर्गुदुम्बरः । श०३।२।१।३३॥३।३।४।२७॥ । ऊ अन्नमुदुम्बरः । तै० १।२।६।५॥ ,, ऊर्वा अन्नाचमुदुम्बरः। ऐ० ५। २४ ॥ ६॥ कौ० २५ । २५ ॥ २७ ॥ ६॥ ,, ऊर्वा मुजाः । ते. ३। ।१।१॥ , ऊग्विराद । तै०१।२।२।२॥ ऊर्जम् अन्नमूर्जम् । कौ० २८ । ५ ॥ ऊणनाभिः ये ( कालकजाख्या असुराः ) ऽवाकीर्यन्त । त ऊर्णनाभयो ___ऽभवन् ( मैत्रायणीसंहिता १।६।६॥ काठकसंहिता । १॥ इत्यपि द्रष्टव्यम् )। तै० १११।२।५॥ ऊर्णायुः (यजु०१३ । ५०) इममूर्णायुमित्यूर्णावलमित्येतत् । श०७।५। २।३५॥ ऊसझनम् (साम) असुरा वा एषु लोकेष्वास ५ स्तान्देवा ऊर्द्धसमने नभ्यो लोकेभ्यः प्राणुदन्त । तां०४।२।११॥ ऊ.डम् (साम) (देवाः) अU (स्वर्ग लोकं) ऊद्धेडेन (अभ्यजयन् )। तां० १० । १२ । ४॥ ऊर्धा (दिक्) एषोर्खा बृहस्पतेर्दिगित्येबाहुः । श०५।१।१।४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy