SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ [उपश्रोता (१०२) उपद्रवः आपः प्रजा ओषधय एष उपद्रवः । जै० उ०१।१६।२॥ , यदुपास्तमयं लोहितायति स उपद्रवः । जै०उ०१ । १२॥ ४॥ , अथ यदन्तरिक्ष तत्सर्वमुपद्रवेणाप्नोति । जै० उ०१।३१।८॥ उपद्रष्टा अग्निी उपद्रष्टा । गो० उ०४।९॥ तै० ३ । ७।५।४॥ ., ब्राह्मणो वा उपद्रष्टा । गो० उ०२।१९ ॥ उपभृत् अथेदमन्तरितमुपभृत् । श०१।३।२।४॥ ,, अन्तरिक्षमुपभृत् । तै०३।३।१।२॥३।३।६११॥ ,, भ्रातृव्यदेवत्योपभृत् । तै०३।३।५।४।३।३ । ७ ॥ , सावित्र्युपभृत् । तै०३।३।७।६॥ , उपभृत्सव्यः (हस्तः) । तै०३।३।१।५॥ , अत्तव जुहूराद्य उपभृत् । श०१।३।२।११॥ उपयजः यद्यजन्तमुपयजति तस्मादुपयजो नाम । श०३।८।४।१०॥ उपयमनी उदरं वाऽउपयमन्युदरेण हीद सर्वमन्नाधमुपयतम् । १० १४।२।१।१७ ॥ . अन्तरिक्ष वाऽ उपयमन्यन्तरिक्षण हीद७ सर्वमुपयतम् । श० १४।२।१।१७॥ उपयाम (ग्रहः)इयं (पृथिवी ) वाऽ उपयाम इयं वाऽइदमन्नाद्यमुपयच्छति पशुभ्यो मनुष्येभ्यो वनस्पतिभ्यः । श०४।१।२।८॥ उपवसथः यदहरस्य श्वो ऽग्न्याधेय स्यात् । दिवैवानीयान्मनो ह ये देवा मनुष्यस्याजानन्ति तेऽस्यैतच्छोऽग्न्याधेयं विदुस्तेऽस्य विश्वे देवा गृहानागच्छन्ति तेऽस्य गृहेपूपवसन्ति स उपवसथः । श०२।१।४।१॥ ते (विश्वे देवाः) एतद्धविः प्रविशन्ति तऽएतासु धसतीव. रीषूपवसन्ति स उपवसथः । श०३।९।२।७॥ उपवाकाः यछ्लेष्मणस्ता उपवाकाः (अभवन्)। २०१२ । ७।१।३॥ उपवेषः उपेव वाऽएनेनैतद्वेवेष्टि तस्मादुपवेषो नाम। श० ११२।१॥३॥ , परिवेषो वा एष वनस्पतीनाम् । यदुपवेषः ! तै०३।३।११।१॥ , धृष्टिा उपवेषः । तै०३।३। ११ । २॥ उपश्रोता वायुर्वा उपश्रोता | गो० उ० २॥ १९ ॥४।९॥ तै०३। ७।५।४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy