SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ( १०१ ) उद्गीथ: मांसमुद्गीथः । जै० उ० १ | ३६ | ६ ॥ 29 17 ". १ । ११ । ८ ॥ अथ यदुदीच्यां दिशि तत्सर्वमुद्रीथेनाप्नोति । जे० उ० १ । ३१ । ६ ॥ उद्भिद (:) यदुद्भिदा यजते बलमेवास्मै (यजमानाय विच्यावयति । तां० १९ । ७ । ३॥ उदेशीयम् (साम) पृष्ठानि वा असृज्यन्त तेषां यत्तेजो रसो ऽत्यरिच्यत तदेवाः समभरस्तदुद्व १७ शीयमभवत् । तां० "" श्रद्धा, यशो, दक्षिणा एष उद्गीथः । जै० उ० १ । १९ । २ ॥ ( प्रजापतिः ) उद्गीथं देवेभ्योऽमृतम् ( प्रायच्छत् ) । जै० उ० "5 ८।९।७ ॥ उज्र : अन्तरिक्ष ह्येष उद्धिः । श० ६ १६ । २ । ४ ॥ उप इयं (पृथिवी) वाऽउप । द्वयेनेयमुप यद्धीदं किंच जायतेऽस्यां तदुपजायतेऽथ यन्त्र्यृछत्यस्यामेव तदुपोप्यते । श० २।३२४९ ॥ उप वै रथन्तरम् ( 'उपशब्दसम्बद्धं हि रथन्तरपृष्ठं ज्योतिष्टोमे” इति सायणः) । तां० १६ | ५ | १४ ॥ " उपद्रवः | उपगातारः तस्माद्दु चतुर एवोपगातृन् कुर्वीत । जै० उ० १ | २२ | ६ ॥ आर्त्तवा उपगातारः । तै० ३ । १२ । ९॥४॥ " ८ १९१६ ॥ सर्वेषां वा एतत्पृष्ठानां तेजो यदुद्वशीयम् । तां० तय एवेमे मुख्याः प्राणा एत एवोद्गातारश्चोपगातारश्च । जै० उ० १ । २२ । ५ ॥ उपगुः (सौश्रवसः) उपगुर्वे सौश्रवसः कुत्सस्यौरवस्य पुरोहित आसीत् । तां० १४ । ६ । ८ ॥ उपदीकाः इमा वै वम्रयो यदुपदीकाः । श० १४ । १ । १ । ८ ॥ उपदेशनवन्तः (स्तोमाः) प्राणो में त्रिवृदर्द्धमासः पञ्चदशः संवत्सरः सप्तदश आदित्य एकविश एते वै स्तोमा उपदेशनयन्तः । तां० ६ । २ । २ ॥ उपद्रवः विश्वे देवा उपद्रवः । जै० उ० १ । ६८ । ९ ॥ Jain Education International ( प्रजापतिः) उपद्रवं गन्धर्वाप्सरोभ्यः (प्रायच्छत्) । जै० उ० १ । १२ । १ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy