SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ (१०३ । उपांशुः] उपसदः ते (देवाः) एताभिरुपसद्भिपासीदस्तद्यदुपासीदस्तस्मादुप सदो नाम । श०३।४।४।४॥ ,, ऋतव उपसदः । श० १०।२।५।७॥ " मासा उपसदः । श०१०।२।५।६॥ , अर्धमासा उपसदः । श० १०।२।५।५ ॥ अहोरात्राणि वाऽ उपसदः । श०१०।२।५! ४॥ इमे लोका उपसदः । श०१० ।२। ५। ८॥ एतदु ह यज्ञे तपः । यदुपसदस्तपो वाऽ उपसदः । श० १०॥ २।५।३॥ , तपो पसदः। श०३।६।२१ ११ ॥ , ग्रीवा वै यज्ञस्योपसदः । श. ३।४।४।१॥ (यशस्थ) ग्रीवा उपसदः । ऐ० १ । २५ ॥ पताभिर्वे देवा उपसद्भिः । पुरःप्राभिन्द निमालोकान् प्राज. यन् । श०३।४।४।५॥ ., वज्रा चाऽ उपसदः । श०१०।२।५।२। ,, जितयो वै नामता यदुपसदः। ऐ०१ । २४॥ , ता (उपसदः वा आज्यहविपो भवन्ति । श० ३।४।४। ६॥ , वा एतां देवाः समस्कुर्वत यदुपसदस्तस्याः अग्निरनीक मासीत् सोमः शल्यो विष्णुस्तेजनं वरुणः पर्णानि ऐ०१॥२५॥ उपहव्यः (एकाहः) ते देवाः प्रजापतिमुपाधावन् स एतमुपहव्यमपश्यत् । तां०-१८ । १।२॥ इन्द्रो यतीन् सालावृकेयेभ्यः प्रायच्छत्तमश्लीला वागभ्यवदत् स प्रजापतिमुपाधावत्तस्मा एतमुपहव्यं प्रायच्छत्तं विश्वे देवा उपाह्वयन्त, यदुपाह्वयन्त तस्मा दुपहव्यः । तां० १८ । १ ॥९॥ उपहितम् पागुपहितम् । श०६।१ । २।१५ ॥ , अङ्गान्युपहितम् । श०६।१।२।१५॥ उपांशु अनिरुक्तं वाऽ उपा७शु । श०१।३।५ । १० ॥ , स यदुपाशु तत्प्राजापत्य रूपम् । श०१।६।३। २७॥ उपांशुः (प्रह) प्राणो ह वाऽ अस्य (यज्ञस्य) । उपाशुः । श०४। १।१।१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy