SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ [ उद्गीथः (१००) उदाता अयास्येनाऽऽङ्गिरसेन (उदात्रा दीक्षामहा इति) मनुष्या उत्सरतः (आगच्छन् । जै० उ०२।७॥२॥ उदीच्युद्गातुः ( दिक् ) । श०१३।५।४।२४॥ .. एष वै यजमानस्य प्रजापतियदुद्गाता । तां०७।१०।१६॥ , प्रजापतिर्वाऽउद्गाता । श०४।३।२ ॥ प्राजापत्य उदाता। तां०६।४।१॥६।५।१८।। ,, उद्गातव यशः । गो० पू०५।१५॥ उद्गीथ: सोऽसावादित्यरस एष एव उदग्निरेव गी चन्द्रमा एव थम् । सामान्येव उद्दच एव गी यजूपयेव शमित्यधिदेवतम् । अथाध्यात्मम् । प्राण एव उद्वागेव गी मन एव यम् । स एषो ऽधेिदवतं चाऽध्यात्म चोदीथः । जै० उ०१। ५७। ७-८॥ ,, प्राणो वावोद्वाग्गी स उद्वीथः । जै० उ०४।२३।२॥ एषः (प्राण:) उ वाऽउद्गीथः । प्राणो बाऽउत्प्राणेन हीद सर्वमुत्तब्धं वागेव गीथोच्च गीथा चेति स उदीथः। श०१४। ४।१।२५ ॥ एष वशी दीप्तान उद्गीथो यत्प्राणः। जै० उ०२।४।१॥ (प्रजापतिः) प्राणमुद्गीथम् (अकरोत)। जै० उ० ६ १३ ५॥ आदित्य उद्गीथः । जै० उ०१। ३३ । ५॥ प्रजापतिरुद्गीथः । तै०३। ८।२२॥ ३॥ ( प्रजापतिः ) सामान्युद्गीथम् (अकरोत् )। जै००१ ॥१३॥ ऋतव उद्गीथः ।०३।१॥ वर्षा उद्गीथः । ष०३।१॥ (प्रजापतिः ) वर्षामुद्गीथम् (अकरोत् ) । ००११२७॥ (प्रजापतिः) स्तनयित्नुमुद्गीथम् (अकरोत् )। जै० उ०१। माध्यन्दिन उद्गीथः । जै०१।१२।४॥ ,, सोमवृहस्पती उद्गीथः । जै० उ०१। ५८।९॥ एष (वायुः) वै सोमस्योगीयो यत्पवते । तां०६ । ६ । १८ ॥ पुरुषो होद्गीथः । जै० उ०४ । ९ । १ पुरुष उद्गीथः । जै० उ०१।३३।९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy