SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ [ उत्सेधः ( ९४ ) उत् उदिति सोऽसावादित्यः । जै० उ० २।९।८ ॥ उत्तरं सधस्थम् ( यजु० १५ । ५४ ॥ १७ । ७३ ) द्यौर्वाऽउत्तरं सधस्थम् । श० ८ | ६ । ३ । २३ ॥ ९ । २ । ३ । ३५ n उत्तरः तेषु हि वा एष एतदध्याहितस्तपति स वा एष ( सूर्य : ) उत्तरोऽस्मात्सर्वस्माद्भूताद्भविष्यतः सर्वमेवेदमतिरोचते यदिदं किंच । ऐ० ४ । १८ ॥ ( यजु० ३८ | २४ ) अयं वै ( भू--) लोकोऽङ्ग्य उत्तरः । १४ । ३ । १ । २८ ॥ 33 उत्तर आधारः शिरो वै यज्ञस्योत्तर आधारः । श० १ । ४ । ५ । ५ ॥ उत्तरनाभिः वाग्वाऽउत्तरनाभिः । श० १४ | ३ | १ | १६ ॥ उत्तरवेदिः नासिका ६ वा ऽएषा यज्ञस्य यदुत्तरवेदिः । अथ यदेनामुत्तरां वेदेरुपकिरति तस्मादुत्तरवेदिनम । श० ३ । ५ ॥ १ । १२ ।। "" " " 13 "" द्यौरुत्तरवेदिः । श० ७ । ३ । १ । २७ ॥ योनिर्वाऽउत्तरवेदिः । श०७ । ३ । १ । २८ ॥ योषा वाऽउत्तरवेदिः । श० ३ । ५ । १ । ३३ ॥ पशवो वा उत्तरवेदिः । तै० १ । ६ । ४ । ३ ॥ खल उत्तरवेदिः । तां० १६ | १३ | ७ ॥ " उत्तरा देवयज्या यस्य हि प्रजा भवत्यमुं लोकमात्मनैत्यथास्मिलोके प्रजा यजते तस्मात्प्रजोत्तरा देवयज्या । श० १ । ८ । १ । ३१ ।। उत्तरोष्ठः असौ लोक उत्तरोष्ठः । कौ० ३ । ७ ॥ न भगीरसः इयं ( पृथिवी ) वा उत्तान आङ्गिरसः । तै० २ । ३ । २।५ ॥ २।३।४।६॥ उत्थानम् यततो यज्ञस्योहथं गत्वोत्तिष्ठन्ति तदुत्थानम् । श० ४।६।८।६॥ 1 इत्सः ( यजु० १२ । १९ ) आपो वाऽउत्सः । श० ६ । ७ । ४ । ४ ॥ : ( सामविशेषः ) उत्सेधेन वै देवाः पशुनुदशेधन् । तां० १५ । ९ । ११ ॥ श० उत्सेधनिषेधौ ब्रह्म सामनी भवत उत्सेधेनैवास्मै पशूनुत्सिभ्य निषेधेन परिगृह्णाति । तां० १९ । ७ । ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy