SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ उदीचा विक] उदयनीयम् अथ यदत्रावभृथादुदत्य यजते तस्मादेतदुदयनीयम् । श०४।५।१।२॥ , घागुदयनीयम् । फो०७॥९॥ प्राणोदानावेव यत्प्रायणीयोदयनीये । कौ० ७।५॥ उदयनीयः (यागः) आदित्य उदयनीयः । श. ३।२३।६॥ , उदान उदयनीयः । ऐ० १ १७॥ उदरम् उदरमेकविशः । विशतिवी अन्तरुदंरे कुन्तापान्युदरमे कविशम् । श०१२।२।४ । १२॥ ., उदरमुखा । श०७।५।१।३८॥ . उदरं वाऽ उपयमन्युदरेण हीद सर्वमन्नाद्यमुपयतम् । श०१४।२।१ । १७ ॥ उदकः रसो वा उदर्कः । कौ० ११ । ५ ॥ उदानः उदानो यन्तर्यामो ऽमु (दिवं) ह्येव लोकमुदनन्नभ्युद निति । श०४।१।२।२७ ॥ (यज्ञस्य) उदान एवान्तर्यामः । श०४।१।१।१॥ ,, तद्यदस्यैषो (उदान:) ऽन्तरात्मन्यतो यद्वेनेनेमाः प्रजा यतास्तस्मादन्तामो नाम । श०४।१।२।२॥ , उदान उदयनीयः। ऐ०१।७॥ उदस्त इव ह्ययमुदानः । प० २।२॥ तं (संक्षप्तं पशुं) उदीची दिगुदानेत्यनुप्राण दुदानमेवास्मि. स्तददधात् । श० ११ । ८।३।६॥ चन्द्रमा उदानः । जै० उ०४।२२। ९ ॥ ,, उदानो पैत्रिककुप्छन्दः । श०८ । ५। २।४॥ , उदानो वै नियुतः। श०६।२।२।६॥ उदीची दिक् एषा (उदीची) वै मनुष्याणां दिक् । ते. १।६।९।७॥ उदीची हि मनुष्याणां दिक् । श० १।२।५ । १७॥१। ७।१।१२॥ उदीचीमावृत्य दोग्धि मनुष्यलोकमव तेन जयति । तै० २।१।८।१॥३।२।१ । ३॥ तस्मान्मानुषऽउदीचीनवशामेव शालां वा विमितं या मिन्धन्ति । श०३।१।१ । ७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy