SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ उबारनम् ] उक्थम् यदुक्थानि भवन्त्यनुसन्तत्या एव । तां० १८१८।६॥ उक्यः (क्रतुः) उक्थः षोडशिमान् भवति । तां० १९ । ६।३॥ उपभ्यम् अन्नं वा उक्थ्य म् । गो० पू०४।२०॥ , पशष उक्थ्यानि । कौ० २१ । ५ ॥ , अन्तरिक्षमुक्थ्ये न ( अभिजयति ) । तै०३। १२ । ५। ७॥ उक्थ्यं वचः यक्षियं वै कर्मोक्थ्यं वचः। ऐ० १ । २९ ॥ उक्थ्यः अन्नं वाऽउक्थ्यः । श० १२ । २।२।७॥ रक्षा ऐन्द्रामारुता उक्षाणः । तां० १ । १४ । १२ ॥ उखा एतद्वै देवा एतेन कर्मणैतयावृतेमाल्लोकानुदखनन् प्रदुदखनं. स्तस्मादुत्खोखा ह वै तामुखेत्याचक्षते परोऽक्षम् । श०६। ७।१ । २३॥ ,, आत्मैवोखा । श०६।५।३।४॥६।६।२।१५ ॥ शिर एतद्यस्य यदुखा। श० ६। ५ । ३।८।६।५। , उदरमुखा । श०७।५।१।३८।। , योनिर्वाऽउखा। श०७।५।२।२॥ इमे चैलोका उखा। श०६।५।२।१७ ॥६।७।१।२२॥ ७।५। १ । २७ ॥ ,, प्राजापत्यमेतत्कर्म यदुखा। श०६।२।२।२३॥ ,, पर्वैतदग्नेर्यदुखा । ६ । २।२।२४ ॥ उख्यः (यजु. १४। १) अयं वाऽग्निरुख्यः । श०८।२।१।४॥ सनं वचः अशनायापिपासे ह वा उग्रं वचः।०१।५।९।६॥ उमः वायुवाऽउग्रः । श०६।१।३।१३॥ , एतान्यष्टौ ( रुद्रः, सर्वः =शर्वः, पशुपतिः, उग्रः, अशानः, भवः, महान्देवः, ईशानः) अग्निरूपाणि । कुमारो नवमः । श०६।१।३ : १८ ॥ उमो देवः यदुनो देव ओषधयो वनस्पतयस्तेन । को० ६।५॥ सरचाटनम् हरितालेन गोहृदयशोणितेन चेत्युत्तरेण सन्नयेद्यं द्वि प्यात्प्रमहिष्ठीयेनास्य शय्यामवकिरदगारं च भस्मना नैकप्रामे बसति । सा०२।६।६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy