SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ [ उक्थम् ( ९२ ) ईशानः दक्षिणतो वासीशानो भूतो वासि । जै० उ०३ । २१ । २॥ , यदीशानोऽग्नं तेन । कौ०६ । ८॥ (उ) उपयम् प्राण उऽ एवोक्तस्यान्नमेव थं तदुक्थमृक्तः। श० १० । ४।१।२३॥ , एष (अग्निः) उऽएवोक्तस्यैतदनं ५ तदुक्थमुक्तः । श० १०।४।१।४॥ अग्निर्वाऽउक्तस्याहुतय एव थम् । श० १०।६।२८॥ आदित्यो वा उक । तस्य चन्द्रमा एव थम् । श० १० । ६।२।९॥ , प्राणो वाऽक्तस्यानमेव थम् । श०१०।६।२।१०॥ (देवाः सोमं ) उक्थैरुदस्थापयन् । तदुक्थानामुक्थत्यम् । तै०२।२।८।७॥ (वागिति) एतदेषां (नानां) उक्थमतो हि सर्वाणि नामान्युत्तिष्ठन्ति | श० १४ । ४।४।१॥ घागुक्थम् । ष०१।५॥ अन्नमुक्यांनि । कौ० ११ । ८ ॥ १७ । ७॥ प्रजा वा उक्थानि । ते०१।८।७।२॥ पशव उक्थानि । ऐ०४।१, १२॥ गो० उ० ६।७॥ ते. १।८।७।२॥ पशवो वा उक्थानि । कौ०२८ । १० ॥ २९ ॥ ८॥ प० ।। ११॥ तै०१।२।२।२॥ तां०४ १५ । १८ ॥ १६ । १० । २॥ १९ । ६।३॥ , विदुक्थानि । तां०१८।८।६॥ १९ । १६॥ ६॥ , ऐन्द्रामानि सक्थानि । २०४।२।५।१४॥४।६।३३॥ (देवाः) अन्तरिक्षमुक्थेन ( अभ्यजयन् )। ता०९ । २।९॥ " (देवाः) उक्थैरन्तरिक्षं (लोकमभ्यजयन् ) । तां० २०। ,, अपच्छिदिव वा एतद्यक्षकाण्डं यदुक्थानि । तां०११ । ११ । २॥१३।६।२॥ १४।६।१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy