SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ षम् ] इन्द्रानी ऐन्द्राग्नानि हक्थानि । श०४।२।५।१४॥४।६।३।३॥ , दर्शपूर्णमासयोर्वे देवते स्त इन्द्राग्नीऽएव । श० २।४। ४।१७॥ इन्द्राणी इन्द्राणी हवाऽ इन्द्रस्य प्रिया पत्नी तस्या उष्णीषो विश्व रूपतमः। श० १४ । २ ।१।८॥ , स एष एवेन्द्रः। योऽयं दक्षिणेऽशन्पुरुषोऽथेयमिन्द्राणी (योऽयसव्येऽक्षन्पुरुषः)। श०१०।५।२।९॥ इम्ब्रामरतो ऐन्द्रामारुता उमाणः । तां.२१ । १४ । १२ ॥ इन्द्राशुनासीरः संवत्सरो वा इन्द्राशुनासीरः । तै०१।७।६।१॥ इन्द्राय शुनासीराय (शुनो वायुः सीर आदित्य इति सायणः-तै० २।५ । ८।२ भाष्ये) पुरोडाशं द्वादश कपाल निर्वपति । तै०१ । ७।१।१॥ इम्निपं वृहत् ( यजु० ३८ । २७ ) एतद्वाऽइन्द्रियं बृहद्य एष (सूर्यः) तपति । श०१४।३।१।३१॥ इन्द्रियावान् वीर्यवानित्येवैतदाह यदाहेन्द्रियावानिति । श०३।९। ३। २५ ॥ , वीर्यवत इत्येवैतदाह यदाहेन्दोरिन्द्रियावत इति । श० ४।४।२।१२॥ इन्नो मघवा विरप्शी इयं (पृथिवी) वा इन्द्रो मघवा विरप्शी । ऐ० इन्वकाः (मृगशीर्षसंघगतास्तारकाः) सोमस्येन्वकाः। तै० १।५।११॥ इरज्यन् (यजु० १२ । १०९) (=दीप्यमानः) इरज्यन्नने प्रथयस्व जन्तु भिरिति । मनुष्या वै जन्तवो दीप्यमानोऽने प्रथस्व मनुष्यै. रित्येतत् । श०७।३।१॥ ३२॥ इरा रा पत्नी विश्वसृजाम् । तै०३।१२।९।५॥ इछान्दम् (साम) इरान्नं वा एतत् । तां०५ । ३।२॥ , एतद्वै साक्षादन्नं यदिलान्दम् । तां०५। ३।२॥ इलवर्दः संवत्सरो वा इलुवर्दः । तै०३।८।२०। ५॥ इषः (यजु० २१ । ४७) प्रजा वाइषः। श० १ । ७।३।१४ ॥४। १।२। १५ ॥ इषम् (R० ७ । ६६ । ९) अयं वै लोक इषमिति । ऐ०६।७॥ " अन्नं वा इषम् । कौ० २८ । ५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy