SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ [ इष्टि ( ९० ) इषइचोर्जेश्च एतावेव शारदौ ( मासौ ) स यच्छरव्यूस ओषधयः पच्यन्ते तेनो हैताविषश्चोर्जश्च । श० ४ । ३ । १ । १७ ॥ इषिरः ( यजु० १८ । ४० ) इषिर इति । क्षिप्र इत्येतत् । श० ९ । ४ । १ । १० ॥ इषीकाः अमृतं वा इषीकाः । तै० ३ | ८ | ४ | ३ ॥ आयुर्वा इषीकाः । तै० ३ | ८ | ४ | ३ ॥ " इषुः वीर्ये वाऽइषुः । श० ६ | ५ | २ | १० ॥ रुद्रस्य हीषुः । श० २ । ६ । २ । ३ ॥ तस्मादिषुहतो वा दण्डहतो वा दशमीं ( रात्रि ) नैर्दश्यं (- दुःखनिवृत्ति ) गच्छति । तां० २२ | १४ | ३ ॥ इषोवृधीयम् (साम) मेथी ( = गवां बन्धने निखातस्थानं) वा इषोषुधीयम् । तां० १३ । ९ । १७ ॥ पशवो वा इषोवृधीयम् । तां० १३ । ९ । ९ ॥ 29 इष्कर्ता (यजु० १२ । ११० ) इष्कर्त्तारमध्वरस्य प्रचेतसमिति । अध्वरो वै यज्ञः । प्रकल्पयितारं यशस्य प्रचेतसमित्येतत् । श० ७ । ३ । १ । ३३ ॥ इष्टका तद्यदिष्टात्समभवंस्तस्मादिष्टकाः । श० ६ । १ । २ । २२ ॥ यदिष्ट्वापश्यत्तस्मादिष्टका | श० ६ । ३ । १ । २ ॥ तद्यदिष्ट्वा पशुनापश्यत् । तस्मादिष्टकाः । श० ६ । २ । १ । १० ॥ " " 99 " "" " " अस्थीष्टका | श० ८ । १ । ४ । ५ || ८ | ७ | ४ | १९ ॥ अहोरात्राणि वाऽइष्टकाः । श० ९ । १ । २ । १८ ॥ 33 इष्टः इष्टुर्गो वा ऋत्विजामध्वर्युः । तै० १ । ४ । ६।४॥ इष्टापूर्तम् अयजतेत्यददादिति ब्राह्मणो गायतीष्टापूर्त वै ब्राह्मणस्य । श० १३ | १ | ५ | ६ ॥ इष्टिः यज्ञो वै देवेभ्य उदकामत्तमिष्टिभिः प्रेषमैच्छत्यदिष्टिभिः प्रैषमैच्छंस्तदिष्टीनामिष्टित्वम् । ऐ० १ । २ ॥ एष्ठयो ह वै नाम ता इष्टय इत्याचक्षते परोक्षेण । परोक्षमिया इव हि देवाः । तै० १ । ५ । ९ । १ । ३ । १२ । २ । १ । ३ । । १२ । ४ । १ ॥ 18 तद्यदस्माऽइष्टे कमभवत्तस्माद्वेवेष्टकाः । श० ६ । १ । २।२३॥ अस्थीनि वाऽ इष्टकाः । श० ८ । ७ । २ । १० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy