SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ [ इन्द्रामी इन्द्राग्नी प्राणोदानौ वाऽइन्द्राग्नी । ० २।५ । ३।८॥ , इन्द्राग्नी हि प्राणोदानीश० ४।३।१ । २२ ।। प्राणापानौ वा इन्द्राग्नी । गोड-२ । १॥ प्राणापानौ वा एतौ देवानां यदिन्द्राग्नी। तै०१।६।४।३।। बलं वै तेज इन्द्राग्नी । गो. उ०१ । २२ ॥ ब्रह्मक्षत्रे वा इन्द्राग्नी । कौ० १२॥ ८॥ अमृत इन्द्राग्नी । श०.१०।४।१।६॥ इन्द्राग्नी व देवानामयातयामानी । तै० १।१ । ६।५॥ १।२।५।१॥ इन्द्राग्नी व देवानां मुखम् । कौ०४ । १४ ॥ तस्मादाहुरिन्द्राग्नीऽएव देवाना श्रेष्ठाविति । श०१३॥ इन्द्राग्नी व देवानामोजस्वितमौ । श० १३ । १ ।२॥ ६ ॥ इन्द्राग्नी वै देवानामोजिष्ठौ । तां० २४ । १७ । ३ ॥ष०३७॥ इन्द्राग्नी इव बलेन ( भूयासम् ) । मं० २।४।१४॥ ओजो बलं वा एतौ देवानां यदिन्द्राग्नी । तै०१।६।४॥४॥ ___इन्द्राग्नी वै देवानामोजिष्ठा बलिष्ठौ सहिष्ठी सत्तमौ पार यिष्णुतमौ । ऐ०२।३६॥ इन्द्राग्नी वै देवानामोजिष्ठौ बलिष्ठी । तै०३।८।७।१॥ एताभिर्वा इन्द्राग्नी अत्यन्या देवता अभवताम् । तां० २४। १७।२॥ इन्द्राग्नी वै विश्वेदेवाः । श० १०। ४।१।९॥ , इन्द्राग्नी वै सर्वे देवाः। कौ० १२ । ६ ॥ १६ । ११ ॥ श. ६।१।२।२८॥ इन्द्राग्नी वा इदछ सर्वम् । श०४।२।२ । १४॥ अस्ति वै छन्दसा देवतेन्द्राग्नी । श०१।८।२।१६ ॥ प्रतिष्ठे वा इन्द्राग्नी । को०३।६।। ५ । ४॥ क्षत्रं वा इन्द्राग्नी । श०२।४।२।६॥ ज्योतिरिन्द्राग्नी । श० १० । ४।१।६॥ ऐन्द्राग्नं वै सामतस्तृतीयं सवनम् । कौ०४।४॥ तस्मादैन्द्रानो द्वादशकपालः पुरोडाशो भवति । श. १ । ६.४।३॥ , ऐन्द्राग्नो द्वादशकपालः पुरोडाशो भवति।।०२।२।॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy