SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ इन्द्रामिस्तोमः] इन्द्रः स (इन्द्रः) एतं माहेन्द्र ग्रहमबत माध्यन्दिनं सवनानां निके वल्यमुक्थानां त्रिष्टुभं छन्दसां पृष्ठं सानाम् । ऐ०३ । २१ ।। , ऋभवो वा इन्द्रस्य प्रियं धाम । तां०१४।२।५॥ , ऐन्द्रं वै सुत्यमहः । कौ०४।४॥ (प्रजापतिः) अग्निहोत्रेण दर्शपूर्णमासाभ्यामिन्द्रमसृजत । कौ०६॥ १५ ॥ ऐन्द्र एकादशकपालः (पुरोडाशः) । तां० २१ । १० । २३ ॥ , ऐन्द्रमेकादशकपालं पुरोडाशं निर्वपति । श०५ । ३।१।३॥ , हेमन्तशिशिरावेन्द्राभ्याम् (अवरुन्धे)। श० १२ ।। , दिवमैन्द्रेण ( अवरुन्धे)। श० १२।८।२। ३२॥ , अथेन्द्राय ज्येष्ठाय । हायनानां चरुं निर्वपति । श०५।३। ३।६॥ , यबै किंचन पीतवत्पदं तदैन्द्रं रूपम् । ऐ०६।१०॥ , यत् (अक्ष्योः ) शुक्लं तदैन्द्रम् । श० १२ । ९ । १ । १२ । , इन्द्रघोषस्त्वा वसुभिः पुरस्तात्पातु । श०३।५।२।४॥ इन्दतुरीयम् स इन्द्रस्तुरीयमभवत् । यदिन्द्रस्तुरीयमभवत् । तदिन्द्र तुरीयस्येन्द्रतुरीयत्वम् । तै० १ । ७ । १।३।। इन्द्रनिहवः मन इन्द्रनिहवः । कौ० १५ । ३॥ इन्द्रशत्रुः अथ ( त्वष्टा) यदब्रवीदिन्द्रशत्रवर्द्धस्वेति तस्मादु हैन मिन्द्र एव जघानाथ यद्ध शश्वदवक्ष्यदिन्द्रस्य शत्रपई. स्वेति शश्वदु हस एवेन्द्रमहनिष्यत् । श० १।६।३१०॥ इन्द्रस्तोमः ( क्रतुः ) एतेन वा इन्द्रोऽत्यन्या देवता अभवदत्यन्याः प्रजा भवति य एवं वेद । तां० १९ । १६ । २॥ इन्द्रामिस्तोमः ( क्रतुः ) अधैष इन्द्राग्न्योः स्तोम एतेन वा इन्द्रानी अत्यन्या देवता अभवतामत्यन्याः प्रजा भवति य एवं वेद । तां० १९ । १७ ॥१॥ पुरोधा-( = राजपौरोहित्यमिति सायणः । कामो (इन्द्राग्निस्तोमेन ) यजेत । तां० १९ । १७ । ७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy