SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ आमहीयवम् ] माप्रियः (व:) तवामीणाति तस्मादानियोनामा कौ० १०॥३॥ , आप्रीभिराप्नुवन् । तदाप्रीणामामित्वम् । तै० २।२। , तद्यदेनं ( पशुं) एताभिराप्रीमिरामीणात्तस्मादाप्रियो नाम । श० ११ । ८।३।५ ॥ यदेतान्याप्रिय आज्यानि भवन्त्यात्मानमेवैतैरामीणाति । तां० १५ । ८।२॥१६।५।२३ ॥ , प्राणा वा आप्रियः । कौ० १८ । १२ ॥ , तेजो वै ब्रह्मवर्चसमाप्रियः । ऐ० ३।४॥ आभीकम् (साम ) आभीक भवत्यभिक्रान्त्यै । तां० १५ । ९ । ८॥ , अरिसस्तपस्तेपानाः शुवमशोचस्त एतत्सामापश्य स्तानभीकेऽभ्यवर्षत्तेन शुचमशमयन्त यदभीके ऽभ्यवर्ष तस्मादाभीकम् । तां०१५। ९ । ९ ॥ आभूतिः (= प्राणः ) प्राणं वा अनु प्रजाः पशव आभवन्ति । जै. उ०२।४।४॥ भामयावी (= रोगी) एतस्य ( यज्ञस्य ) एवैकविशमग्निष्टोम साम कृत्वामयाविनं याजयेत् । तां० १६ । १३ । १॥ अप वा एतस्मादन्नाचं कामति य आमयावी । तां० १६ । प्राणैरेष व्यध्यते य आमयावी। तां० १६ । १३ । २॥ आमयाविनं याजयेत् । प्राणा वा एतमतिपवन्ते य आमयावी यतीबसोमेन यजते पिहित्या एवाछिद्रताय । तां० १८।५। ११ ॥ अप्रतिष्ठितो वा एष य आमयावी । तां १६ । १३ । ४॥ मामहीयवम् (साम) ताः (प्रजाः प्रजापतिना) सृष्टा अमहीयन्त यदमहीयन्त तस्मादामहीयवम् । तां०७।५।१ ।। प्रजापतिरकामयत बहुस्यां प्रजायेयेति स शोचन्नमहीयमानः (= अपूज्यमान इति सायणः ) अतिष्ठत्स एतदामहीयवं ( साम) अपश्यत्तनेमाः प्रजा असृजत । तां०७।५।१॥ प्रजानाञ्च वा एषा सृष्टिः पापवसीयसश्च विधृतिर्यदामहीयषम् । तां०७।५।४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy