SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ [ आयास्यम् ७) आमहीयम् (साम) आमहीयवं भवति क्लृप्तिश्वान्नाद्यश्व समानं वदन्तीषु क्रियत इदमित्थमसदिति । तां० ११ । ११ । ७ ॥ आमदीयवं भवति क्लुविश्व (नाद्यश्च क्लृप्तिश्चैवैतेनान्नाद्यञ्चाभ्युत्तिष्ठन्ति । तां० १५ । ९ । ५ ॥ आमाद् (यजु० १ । १७ ) अयं ( अग्निः ) वाऽआमाद्येनेदं मनुष्याः पक्त्वाश्नन्ति । श० १ । २ । १ । ४॥ आमिक्षा आण्डस्य वा एतद्रूपं यदामिक्षा । तै० १ । ६ । २ । ४ ॥ वैश्वदेव्यामिक्षा भवति । तै० १ । ६ । २ । ५ । १ । ७ । १० । १ ॥ "" "" आयतनम् मनो वाऽआयतनम् । श० १४ । ९ । २ । ५ ॥ आयतिः प्राणो वा आयतिः । गो० उ० २ । ३ ॥ आयास्त्रम् (साम) - अयास्यो वा आङ्गिरस आदित्यानां दीक्षिता 35 "" "" "" ") नामन्नमाश्नात् स व्यभ्रशत स एतान्यायास्यान्यपश्यतैरात्मानं समश्रीणाद्विभ्रष्टमिव वै सप्तममहय्यदेत - त्साम भवत्यहरेव तेन संश्रीणाति । तां० १४ । ३ । २२ ।। ( आदित्याः ) तस्मा ( अय । स्यायोगाले ) अमुमादित्यमश्वं श्वेतं कृत्वा दक्षिणामानयस्तं प्रतिगृह्य व्यभ्रथंशत स एतान्यायास्यान्यपश्यत्तैरात्मानं समश्रीणात् । तां० १६ । १२ । ४ ॥ अयास्यो वा आङ्गिरस आदित्यानां दीक्षितानामन्नमा नातं शुगार्थत्स तपोऽतप्यत स पते आयास्ये अपश्यताभ्यां शुचमपाहता पशुचर्थहत आयास्याभ्यां तुष्टुवानः । तां० ११ | ८ | १० ॥ यदायास्यानि भवन्ति भेषजायैव शान्त्यै । तां० १६ । १२ । ५ ॥ आयास्यम्भवति तिरश्चीननिधनं प्रतिष्ठायै । तां० १४ । ३ । २१ ॥ अन्नाद्यं वाव तदेभ्यो लोकेभ्योऽपाक्रामत्तवास्य आयास्याभ्यामच्याववत् व्याक्यत्यन्नाद्यमायास्याभ्यां तुष्टुवानः । तां ११ | ८ | १२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy