SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ [ आमानम्: ( ७२ ) भापः तेजश्व ह वै ब्रह्मवर्वसं चातपवा आपः । ऐ०८।८॥ ,, आपो वै सवा देवताः। ऐ०२।१६ ॥ कौ० ११।४।०३। २।४।३।३।३।४।५।३।७।३।४॥३।९ । ७१५॥ आपो वै सर्वे कामाः । श० १०। ५।४।१५ ॥ .. आपो वै सर्वे देवाः । श०१० ।५।४।१४॥ आपो वै देवानां प्रियं धाम । तै० ३।२।४।२॥ सौम्या ह्यापः । ऐ०१।७॥ तस्मात्प्रतीच्योऽप्यापो बयः स्यन्दन्त, सौम्या ह्यापः । ऐ. वरुणाय वै सुषुवाणस्य भो ऽपाक्रामत्स धापतद् भृगुस्तु. तीयमभवच्छायन्तीयं तृतीयमपस्तृतीयं प्राविशत् । तां. १८।९।१॥ , आपो वरुणस्य पन्य आसन् । ते.१।।।३।८।। ., अग्निना वाऽआपः सुपत्न्यः । श०६।८।२।३॥ अस्ति वै चतुर्थी देवलोक आपः । कौ० १८॥२॥ अप्सु पृथिवी (प्रतिष्ठिता)। ज० उ०१ । १०।२॥ आपः स्थ समुद्र श्रिताः । पृथिव्याः प्रतिष्ठा । तै० ३ । ११ । ,, प्रातःसवनरूपा वापः । कौ० १२ । ३॥ अथ यद्यपः शूद्राणां स भक्षः । ऐ०७।२९॥ , योषा वा आपो वृषाग्निः । श०१।१ । १।१८॥२।१।१॥४॥ बापश्चन्द्राः ( यजु. १२ । १०२) मनुष्या वाऽआपश्चन्द्राः । श० ७॥ ३।१।२०॥ आपूणस्व (यजु० १७ । ७९) आपृणस्वेत्याप्रजायस्वेत्येतत् ।।०९। २।३।४४॥ आप्रयाः त (आप्त्याः ) इन्द्रेण सह चेरुः । श०१।२।३।२॥ , ततः (="निष्ठीवनलक्षणवीर्य्यधारणात् ताभ्यो ऽन्यः सकाशात्" इति सायणः) आप्त्याः सम्बभूवुखितो द्वितः एकतः । श०१।२।३।१॥ भामानम् तेऽन्तरेण चात्वालोत्करा उपनिष्कामन्ति तद्धि यक्षस्य तीर्थमामानं नाम । कौ०१८॥९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy