SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ आचमनम् ] भाग्यणम् अप्रथमिव हीदम् (आग्रयणाख्यं हतिः)। श० २।४। ३ । १३ ॥ संवत्सराद्वा एतदधिप्रजायते यदाग्रयणम् । गो० उ० १ । १७ ॥ आग्रयणेनानायकामो यजेत । कौ० ४ । १२॥ एतेन वै देवाः । यज्ञेनेष्ट्वोभयीनामोषधीनां याश्च मनुष्या उपजीवन्ति याश्च पशवः कृत्यामिव त्वद्विषमिव त्वदपजघ्नुस्तत आश्नन्मनुष्या आलिशन्त पशवः । श० २।४।३।११॥ आग्लागृधः-तं वा एतमाग्लाहतं संतमाग्लागृथ इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः । य एष ब्राह्मणो गायनोवा नर्तनो वाभवति तमाग्लागृध इत्या चक्षते । गो० पू० २१ २१ ।। आधार:-शिरो वा एतद्यक्षस्य यदाधारः । तै०३।३।७।१०॥ प्राण आधारः।०३।३।७।९॥ आङ्गिरसः-सोऽयास्य आङ्गिरसः। अङ्गाना हि रसः प्राणो वाऽ अङ्गानाथरसः । श०१४।४।१ । २१ ॥ आङ्गिरसोऽङ्गाना हि रसः । श०१४।४।१।९॥ स एष एवाऽऽङ्गिरसः ( अन्नाद्यम् ) । अतो हीमान्यनानि रसं लअन्ते । तस्मादाङ्गिरसः । यद्वेवैषामङ्गानां रसस्त स्माद्ववाऽऽङ्गिरसः। जै० उ०२। ११ । ९॥ आङ्गिरसम् (साम)-चतुर्णिधनमाङ्गिरसं भवति चतूरात्रस्य धृत्यै। तां०१२। ९ । १८॥ आशिरलो वेदः-तानङ्गिरस ऋषीनाङ्गिरसांश्चार्षेयानभ्यश्राम्यदभ्यत पत्समतपत्तेभ्यः श्रान्तेभ्यस्ततेभ्यः सन्तप्तेभ्यो यान् मन्त्रानपश्यत्स आङ्गिरसो वेदोऽभवत् । गो० पू० १।८॥ आचमनम् तद्विद्वासः श्रोत्रियाः। अशिष्यन्त आचामन्त्यशित्वा चामन्त्येतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते । श० १४ । ९।२।१५ ॥ , तद्यथा भोक्ष्यमाणोऽप एव प्रथममाचामयेदप उपरिष्टात् । गो० पू०२१९॥ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy