SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ [ आज्यम् ( ६० ) आचार्य्याः संस्थानाध्यायिन आचार्याः पूर्वे बभूवुः श्रवणादेव प्रतिपद्यन्ते न कारणं पृच्छन्ति । गो० पू० १ । २७ ॥ आच्छच्छन्दः (यजु० १५ | ४५ ॥ ) अन्नं वाऽआच्छच्छन्दः । श० ८ । ५ । १ । ३, ४ ॥ आजिगम् (माम ) आजिगं भवत्याजिजित्यायै । तां० १५ । ९ । ६॥ आजिज्ञासेन्याः ( ऋच: ) आजिज्ञासेन्याभिर्वै देवा असुरानाज्ञायाथैनानत्यायन् । ऐ० ६ । ३३ ॥ आजिशान्यामिई वै देवा असुरानाज्ञायाथैनानत्यायन् । गो० उ० ६ | १३ ॥ अथाजिज्ञासेन्याः शंसतीहेत्थ प्रागपागुदागधरागिति । गो० उ० ६ । १३ ।। भाज्यदोहानि ( सामानि ) एतैर्वै सामभिः प्रजापतिरिमान् लोकान् सर्वान् कामान् दुग्ध यदाच्यादुग्ध तदाच्यादोहानामाच्या दोहत्वम् । तां० २१ । २ । ५ ।। ज्येष्ठसामानि वा एतानि ( आज्यदोहानि ) श्रेष्ठसामानि प्रजापतिसामानि । तां० २१ । २ । ३॥ आज्यपाः ( देवाः ) प्रयाजानुयाजा वै देवा आज्यपाः । श० १।५ । ३ । २३ । १ । १ । १ । १० ॥ भाज्य भागः वायव्य आज्यभागः । तै० ३ । ९ । १७ । ४, ५ ॥ ܕܕ " चक्षुषी ह वा एते यज्ञस्य यदाज्यभागौ । श० १ । ६ । ३ । ३८ ॥ चक्षुषी वाऽपते यशस्य यदाज्यभागौ । श० ११ । ७ । ४ । २ । १४ । २ । २ । ५२ ।। चक्षुर्वा आज्यभागौ । कौ० ३ । ५ ॥ "" अ. ज्यम् महिष्यभ्यनक्ति । तेजो वा आज्यम् । तै० ३ । ९ । ४ । ६॥ तेजो वा आज्यम् । तां० १२ । १० । १८ ॥ " 59 9 " 39 " 39 95 तेज आज्यम् । तै० १ | ६ | ३ | ४ ॥ २ । १ । ५ । ५ ॥ २ । ७ । १ । ४ ॥ अग्नेर्वा एतद्रूपम् | यदाज्यम् । तै० ३ । ८ । १४ । २ ॥ देवलोको वा आज्यम् | कौ० १६ । ५॥ एतद्वै देवानां प्रियतमं धाम (यजु० १ । ३१ ) यदाज्यम् । श० १ । ३ । २ । १७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy