________________
[ आग्रयणः
( ५८ ) आक्षारम् (साम)-एभ्यो वै लोकेभ्यो रसोऽपाक्रामत्तं प्रजापति
राक्षारेणाक्षारयद्यदाक्षारयत्तदाक्षारस्याक्षारत्वम् । तां. ११ ।। ५ । १०॥ तस्माद्यः पुरा पुण्यो भूत्वा पश्चात् पापीयान् स्यादाक्षारं ब्रह्मसाम कुर्वीतात्मन्येवेन्द्रियं वीर्य्य रसमाक्षारयति ।
तां० ११ । ५ । ११॥ , ते देवा असुरान् कामदुघाभ्य आक्षारणानुदन्त नुदते
भ्रातृव्यं कामदुघाभ्य आक्षारेण तुष्टुवानः। तां०११।५।९॥ खुः आखुस्ते (रुद्रस्य) पशुः । श० २।६। २ । १० ॥ तै.
१।६।१०।२॥ आगा: तद्यास्तिन आगा इम एव ते लोकाः । जै० उ०१।२०॥७॥ आगीतानि अथ यानि त्रीण्यागीतान्यग्निर्वायुरसावादित्य एतान्या
गीतानि । जै० उ० १ । २० । ८॥ आगूः आगूर्वजः । ऐ० २ । २८ ॥ आग्नीध्रः आग्नीधे झधारयंत यदाग्नीधेऽधारयन्त तदाग्नीध्रस्यानी
ध्रत्वम् । ऐ०२।३६॥ " द्यावापृथिव्यो वाऽएष यदाग्नीध्रः । श० १ । ८।१।४१ ॥ आग्नीध्रम् अन्तरिक्षमाग्नीध्रम् । तै०२।१।५।१॥
, अन्तरिक्षं वाऽआग्नीध्रम् । श०९।२।३।१५ ॥ आग्नीध्रीयः बाहूऽएवास्य ( यशस्य) आग्नीध्रीयश्च मार्जालीयश्च ।
श०३।५।३।४॥ आग्नेयम् (साम )अग्निः सृष्टो नोददीप्यत तं प्रजापतिरेतेन साम्रो
पाधमत् स उददीप्यत दीप्तिश्च वा एतत्साम ब्रह्मवर्चसञ्च दीप्तिश्चैवैतेन ब्रह्मवर्चसञ्चावरुन्धे । तां० १३ । ३ । २२॥
त्रिणिधनमानेयं भवति प्रतिष्ठायै । तां० १३।३।२१ ।। आग्नेयी (आगा) सा या मन्द्रा साऽऽयी (आगा) । तया प्रातस्स
वनस्योद्रेयम् । जै० उ०१। ३७ । २॥ आग्रयण: यां वाऽअमूंग्रावाणमाददानो वाचं यच्छत्यत्र वै साग्रेऽव.
दत्तद्यत्सात्राग्रेऽवदत्तस्मादाग्रयणोनामाश०४।२।२।६॥ , आत्माग्रयणः । श०४।४।१।५॥ , आरमा वा आग्रयणः । श०४।१।२॥५॥४।५।४।६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org