SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ [ आग्रयणः ( ५८ ) आक्षारम् (साम)-एभ्यो वै लोकेभ्यो रसोऽपाक्रामत्तं प्रजापति राक्षारेणाक्षारयद्यदाक्षारयत्तदाक्षारस्याक्षारत्वम् । तां. ११ ।। ५ । १०॥ तस्माद्यः पुरा पुण्यो भूत्वा पश्चात् पापीयान् स्यादाक्षारं ब्रह्मसाम कुर्वीतात्मन्येवेन्द्रियं वीर्य्य रसमाक्षारयति । तां० ११ । ५ । ११॥ , ते देवा असुरान् कामदुघाभ्य आक्षारणानुदन्त नुदते भ्रातृव्यं कामदुघाभ्य आक्षारेण तुष्टुवानः। तां०११।५।९॥ खुः आखुस्ते (रुद्रस्य) पशुः । श० २।६। २ । १० ॥ तै. १।६।१०।२॥ आगा: तद्यास्तिन आगा इम एव ते लोकाः । जै० उ०१।२०॥७॥ आगीतानि अथ यानि त्रीण्यागीतान्यग्निर्वायुरसावादित्य एतान्या गीतानि । जै० उ० १ । २० । ८॥ आगूः आगूर्वजः । ऐ० २ । २८ ॥ आग्नीध्रः आग्नीधे झधारयंत यदाग्नीधेऽधारयन्त तदाग्नीध्रस्यानी ध्रत्वम् । ऐ०२।३६॥ " द्यावापृथिव्यो वाऽएष यदाग्नीध्रः । श० १ । ८।१।४१ ॥ आग्नीध्रम् अन्तरिक्षमाग्नीध्रम् । तै०२।१।५।१॥ , अन्तरिक्षं वाऽआग्नीध्रम् । श०९।२।३।१५ ॥ आग्नीध्रीयः बाहूऽएवास्य ( यशस्य) आग्नीध्रीयश्च मार्जालीयश्च । श०३।५।३।४॥ आग्नेयम् (साम )अग्निः सृष्टो नोददीप्यत तं प्रजापतिरेतेन साम्रो पाधमत् स उददीप्यत दीप्तिश्च वा एतत्साम ब्रह्मवर्चसञ्च दीप्तिश्चैवैतेन ब्रह्मवर्चसञ्चावरुन्धे । तां० १३ । ३ । २२॥ त्रिणिधनमानेयं भवति प्रतिष्ठायै । तां० १३।३।२१ ।। आग्नेयी (आगा) सा या मन्द्रा साऽऽयी (आगा) । तया प्रातस्स वनस्योद्रेयम् । जै० उ०१। ३७ । २॥ आग्रयण: यां वाऽअमूंग्रावाणमाददानो वाचं यच्छत्यत्र वै साग्रेऽव. दत्तद्यत्सात्राग्रेऽवदत्तस्मादाग्रयणोनामाश०४।२।२।६॥ , आत्माग्रयणः । श०४।४।१।५॥ , आरमा वा आग्रयणः । श०४।१।२॥५॥४।५।४।६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy