SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ( ५७ ) आकूपारम् ] अहेडमानः (यजु० १८|४९ ) अहेडमानो वरुणेह बोधीत्यक्रुध्यन्नो वरुणे बोधीत्येतत् । श० ९ । ४ । २ । १७ ॥ · अहोरात्रे स ( प्रजापतिः ) एतमतिरात्रमपश्यन्तमाहरत्तेनाहोरात्रे प्राजनयत् । तां• ४ । १ । १४ ॥ अहोरात्रे वा अश्वस्य मेध्यस्य लोमनी । तै० २३ । १ ॥ पते ह वै संवत्सरस्य चक्रे यदहोरात्रे । ऐ० ५ । ३• ॥ अहोरात्रे परिवेष्ट्री । श० ११ । २ । ७ । ५॥ तमस्मा अक्षितिमहोरात्रे पुनर्दत्तः । जै० उ० ३ । २२ । ८ ॥ मृत्योर्ह वा एतौ व्राजबाहू यदहोरात्रे | कौ० २ । ९ ॥ अहोरात्राणीष्टकाः (संवत्सरस्य) । तै० ३ | ११ | १० ॥ ४ ॥ " " "" 33 " 31 " 39 99 ( आ ) आ ( =अर्वाक् ) – प्रेति ( " " इति ) वै प्राण एति ('आ' इति ) उदानः । ३० १।४।१।५ ॥ प्रेति पशवो वितिष्ठन्तऽपति समावर्तन्ते । श० १। ४। १ । ६ ॥ पत्यपानस्तदसौ ( - ) लोकः । जै० उ०२ । ९ । द्य ५ "" प्रेति वै रेतः सिच्यतऽपति प्रजायंत । श० १ । ४ । १।६॥ आकाशः—स यस्ल आकाश आदित्य एव सः । एतस्मिन् ह्युदिते सर्वमिदमाकाशते । जै० उ० १ । २५ | २ ॥ स यस्स आकाश इन्द्र एव सः । जै० उ० १ । २८ । २ ॥ १ । ३१ । १ । १ । ३२ । ५ ।। आकूपारम् ( साम ) – आ तृ. न इन्द्र भुमन्तमित्याकृपारम् | तां० ९ । २ । १३ ॥ अकूपारो वा एतेन कश्यपो जेमान महिमानमगच्छज्जेमानम्महिमानं गच्छत्याकृपारेण तुष्टुवानः । तां० १५ । ५ । ३० ॥ अकूपाराङ्गिरस्यासीत्तस्या यथा गोधायास्त्वगेवं त्वगासीतामेतेन विः सान्नेन्द्रः पूत्वा सूर्य्यत्यच समकरोद्वाव सा तर्ह्यकामयत यत्कामा एतेन साम्ना स्तुवते स एभ्यः कामः समुध्यते । तां० ९ । २ । १४ ॥ 39 19 ३. 1 Jain Education International For Private & Personal Use Only ९ । ॥ www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy