SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ " [अहुरः अस्थि सप्त च ह वै शतानि विंशतिश्च संवत्सरस्याहानि च रात्र- यश्चेत्येतावन्त एव पुरुषस्यास्थीनि च मजानश्चेत्यत्र तत्समम् । गो० पू०५।५॥ अस्थि वा एतत् । यत्समिधः । तै० १ । १ । २।४॥ अस्मयुः अग्निं भरन्तमस्मयुमित्यग्निं भरन्तमस्मत्प्रेषितमित्येतत् । श०६।३।२। ३ ॥ अनीवयः (यजु० १४ । १८) अन्नमस्रीवयस्तद्यदेषु लोकेष्वन्नं तद. स्त्रीवयोऽथो यदेभ्यो लोकेभ्योऽन्न स्रवति तदनीवयः । श०८।३।३।५ ॥ अहः यजमानदेवत्यं वा अहः । भ्रातृव्यदेवत्या रात्रिः। तै० २।२। ६।४॥ ,, ऐन्द्रमहः । तै०१।१।४।३।१ । ५ । ३।४ ॥ , मैत्रं वा अहः । तै०१। ७।१०।१ ॥ ,, स यदादित्य उदेति । एतामेव तत्सुवर्णा कुशीमनुसमेति । तै० १।५।१०। ७॥ ,, अहरेव सुवर्णा (कुशी ) अभवत् । तै० १।५ । १०। ७ ॥ अहल्या ( इन्द्र !) अहल्यायै जाति । श०३।३।४।१८॥ ष. १।१॥ (तैत्तिरीयारण्य के १ । १२ । ४॥ लाट्यायनीत सूत्रे १।३।१॥) ,, अहल्याया ह मैत्रेय्याः ( इन्द्रः) जार आस । १०१।१॥ अहिर्बुध्न्यः एष ह वा अहिर्बुध्न्यो यदग्निर्गार्हपत्यः । ऐ०३ । ३६ ॥ , अग्नि, अहिर्बुध्न्यः । कौ० १६ । ७॥ अहीनम् सर्वान् लोकानहीनेन (अभिजयति)। तै०३।१२।५।७॥ र अहीनानि ह वा एतान्यहानि न ह्येषु किंचन हीयते । ऐ० ६।१८॥ भहुतादः ( देवाः यजुः १७ । १३) अहुतादो हि प्राणाः। श० ९। २।१।१४॥ अथैता (प्रजाः) अहुतादो यद्राजन्यो वैश्यः शूद्रः। ऐ० •७ , भारः अदुर ददं ते परिददामि । मं० १ । ६ । २१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy