SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ (५५ ) अस्थि ] असुरः देवाश्च वा असुराश्च प्रजापतेयाः पुत्रा आसन् । तां० १८ । १।२॥ तेऽ सुरा भूयालो बलीयास (प्रजापतेः पुत्राः) आसन् । तां० १८।१।२॥ __ कनीयस्विन इव वै तर्हि (युद्धसमये) देवा आसन भय स्विनोऽसुराः। तां० १२ । १३ । ३१ ॥ , कानीयसा एव देवा ज्यायसा असुराः। श०१४।४।१।१॥ (असुराः) स्वेष्वेवास्येषु जुह्वतश्चेरुः। श० ११ । १।८।१॥ मायेत्यसुराः ( उपासते)। श० १० । ५। २ । २०॥ ,, असुरमायया । कौ० २३ । ४॥ आसुरी माया स्वधया कृतासीति प्राणो वाऽअसुस्तस्यैषा माया स्वधया कृता । श०६।६।२।६। (प्रजापतिः) तेभ्यः (असुरेभ्यः) तमश्च मायां च प्रददौ । श०।२।४।२।५ ॥ , अहर्वै देवा अश्रयन्त रात्रीमसुराः । ऐ०४१ ५ ॥ अहः देवा आश्रयन्त रात्रीमसुराः । गो० उ०५ । १॥ ( असुराः प्रजापतिमब्रवन् ) दयध्वमिति न आत्थेति । श०१४ । ८।२।४॥ योऽपक्षीयते तं ( अर्धमासं) असुराः उपायन् । श० १।७। २। २२॥ , असुरा वा एषु लोकेष्वासस्तान्देवा ऊर्द्धसभनेन (सामना) एभ्यो लोकेभ्यः प्राणुदन्त । तां ९।२।११॥ तनोऽसुरा एषु लोकेषु पुरश्चक्रिरेऽयस्मयीमेवास्मिल्लोके रजतामन्तरिक्षे हरिणीं (= सुवर्णमयीं) दिवि । श०३। ४।४।३॥ , अर्वा ( भूत्वा ) असुरान् ( अवहत्) । श०१०।६।४।१॥ असुरम् मनो वा असुरम् । तद्धयसुषु रमते । जै० उ०३।३५ ॥३॥ भस्तम् गृहा वा अस्तम् । श०२।५ । २।२९ । मास्थि न झर्वस्थार्तिकचन वर्षीयोऽस्थ्यस्ति । श० ८।७।२।१७॥ , षष्टिश्च ह वै त्रीणि च शतानि पुरुषस्यास्थीनि । श० १०। १।४।१२॥ .. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy