SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ [ असुरः ( ५४ ) 75 अष्टका प्राजापत्यमेतदहर्यदष्टका । श० ६ | २ | २ | २३ ॥ पर्वैतत्संवत्सरस्य यदष्टका | श० ६ । २ । २ । २४ ॥ अष्टरातः अष्टरात्रेण वै देवाः सर्वमाश्नुवत । तां २२ । ११ । ६ ॥ अष्टाचत्वारिंशः : ( स्तोमः) अन्तो वा अष्टाचत्वारिंशः । तां० ३ । १२ । २ ॥ "विवर्तोऽष्टाचत्वारिंशः " शब्दं पश्यत ॥ "" "" अष्टादशः ( स्तोमः ) पश्य " प्रतूर्तिरष्टादशः । अष्टादर्शनः संवत्सरस्य वा एषा प्रतिमा । यदष्टादशिनः । द्वादशमासाः पञ्चर्त्तवः । संवत्सरोऽष्टादशः । तै०३।९।१।१-२॥ असत् मृत्युर्वाऽअसत् । श० १४ । ४ । १ । ३१ ॥ तदाहुः किं तदसदासीदित्कृषयो वाव तऽग्रेऽसदासीत् । श० । ६ । १ । १ । १ ॥ 39 अथ यदसत्सर्क् सा वाक् सोऽपानः । जै० उ० १ | ५३।२ ॥ असन्पांसवः अथ यदेतद्भस्मोद्धृत्य परावपन्त्येष एवासन्पार्थसवः । श०२ । ३ । २ । ३ ॥ 39 असमरथः ( यजुः १५ । १७ ) पश्य " रथप्रोतः । असितग्रीवः ( यजुः २३ | १३ ) अग्निर्वाऽअसितग्रीवः । श० १३ | १ | ७ । २ ॥ असिः वज्रो वाऽअसः । श० ३ । ८ । २ १२ ॥ असुः तस्या एतस्यै वाचः प्राणा एवाऽसुः । एषु हीदं सर्वमस्तेति । जै० उ० १ । ४० । ७ ॥ "" प्राणो वाऽअसुः । श० ६ | ६ | २ | ६॥ 29 असुरः तेनासुनासुरानसृजत । तदसुराणामसुरत्वम् । तै०२ । ३। " 39 39 ८॥२॥ त्वमग्ने रुद्रो असुरो महो दिवः । तै० ३ । ११ । २ । १ ॥ असितो धान्वो राजेत्याह तस्यासुरा विशस्तऽहम आसत Sइति कुसीदिन उपसमेता भवन्ति तानुपदिशति मायावेदः सोऽयमिति । श० १३ | ४ | ३ | ११ ॥ दिवा देवानसृजत नक्तमसुरान् यद्दिवा देवानसृजत तहेवानां देवत्वं यदसूर्य्यं तदसुराणामसुरत्वम् । ष० ४ । १॥ वाश्च वा असुराश्च । उभये प्राजापत्याः प्रजापतेः पितुर्दायमुनेयुरेतावेवार्धमासौ ( = शुक्लकृष्णपक्षौ ) । श० १ । ७ । २ । २२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy