SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ( ५३ ) अष्ट ] अश्विनौ सयोनी वा अश्विनौ । श० ५ । ३ । १ । ८ ॥ अश्विनाविव रूपेण ( भूयासम् ) । मं० २ । ४ । १४ ॥ आश्विनं द्विकपालं पुरोडाशं निर्वपति । श०५ | ३ | १ | ८ ॥ आश्विनो द्विकषालः ( पुरोडाशः ) । तां० २१ वसन्तग्रीष्मावेवाश्विनाभ्याम् ( अवरुन्धे ) | | १० | २३ | श० १२ । 93 "7 " " " 93 39 " "" 33 " " इममेव लोकमाश्विनेन ( अवरुन्धे ) | श० १२ / ८ / २ / ३२ ॥ आश्विनमन्वाह तदमुं लोकं ( दिवं ) आप्नोति । कौ० ११ । २ । १८ । २ ॥ अषाढा (इष्टका ) ( देवाः ) तां (इष्टकां) उपधायासुरान्त्सपत्नान् यदसहन्त तस्मादषाढा | भ्रातृव्यानस्मात्सर्व्वस्मादसहन्त 39 " " ६ । २ । ३४ ॥ अश्विभ्याम्धानाः । तै० १ | ५ | ११ | ३॥ अथ यदेनं (अग्नि) द्वाभ्यां बाहुभ्यां द्वाभ्यामरणीभ्यां मन्थन्ति द्वौ वा अश्विनौ तदस्याश्विनं रूपम् । ऐ० ३ | ४ ॥ देवस्य त्वा सवितुः प्रसवे । अश्विनोर्बाहुभ्याम् । तै०२ | ६ । ५ । २ ॥ गर्दभरथेनाश्विना उदजयताम् । ऐ० ४ । ९ तदश्विना उदजयतां रासभेन । कौ० १८ । १ ॥ " " श०७ । ४ । २ । ३३ ॥ एते सर्वे प्राणा यदषाढा । श० ७ । ४ । २ । ३६ ॥ 29 अषाढा ( नक्षत्रम् ) यन्नासहन्त । तदषाढाः । ग्रीवा अषाढा । श०७ । ५ । १ । ३५ ।। इयं ( पृथिवी) वाऽअषाढा । श० ६ । ५ । ३ । १ ॥ ७ । ४। २ । ३२ ।। ८ । ५ । ४।२॥ वागषाढा । श० ६ | ५ | ३ | ४ ॥ ७ । ५ । १ । ७॥ वाग्वाऽअषाढा श० ७ । ४ । २ । ३४ ॥ ८ । ५ । ४ । १ ॥ ०१।५।२।८ ॥ अपां पूर्वाषाढाः । तै० १ | ५ | १ | ४ ॥ ३ । १ । २ । ३॥ विश्वेषां देवानामुत्तराः ( अषाढाः ) । तै० १ । ५ । १ । ४ ॥ ३ । १ । २ । ४॥ यदष्टाभिः (ऋग्भिः) अवारुन्धताष्टाभिराश्नुवत तदष्टानामष्टत्वम् । ऐ० १ । १२ ॥ ク Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy