SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ अभ्यः ( ४६ ) बाव: इयं ( पृथिवी ) वाऽ अविरियं हीमाः सर्वाः प्रजा अवति । श० ६ । १ । १ । ३३ ।। :" "" " "1 "" 95 अन्तर्याम पात्रमेवान्ववयः प्रजायन्ते । श० ४ । ५ । ५ । ३ ॥ अव्ययम् सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् । गो० पू० १ । २६ ।। अशनिः मरुतोऽद्भिरग्निमतमयन् । तस्य तान्तस्य हृदयमाच्छिन्दन् साऽशनिरभवत् । तै० १ । १ । ३ । १२ । विद्युद्वाऽअशनिः । श० ६ । १ । ३ । १४ ।। ( प्रजापतिः ) श्रोत्रादविम् (निरमिमीत) | श०७ | ५ | २ | ६॥ नालिकाभ्यामेवास्य वीर्यमस्त्रवत् । सोऽविः पशुरभवन्मेषः । श० १२ । ७ । १ । ३ ।। वारुणी च हि त्वाष्ट्री चाविः । श० ७ । ५ । २ । २० ।। तस्मादेताः ( अजावयः ) त्रिः संवत्लरस्य विजायमाना द्वौ त्रीनिति जनयन्ति । श० ४ । ५ । ५ । ६ ॥ यदशनिरिन्द्रस्तेन । कौ० ६ ॥ ९ ॥ " अशस्तिः पाप्मा वाऽ अशस्तिः । श० ६ । ३ । २ । ७ ॥ अशिमिदः ( यजु० ३८ | ७ ) अयं वाऽ अवस्युरशिभिदो योऽयं (वातः) पवते । श० १४ । २ । २ । ५ ।। अशीतिः अन्नमशीतिः । श० ८ । ४ । २ । १७ ।। अन्नमशीतयः । श० ९ । १ । १ । २१ ।। " "" अश्मा अथ यदथु संक्षरितमासीत्सोऽश्मा पृनिरभवदश्रुर्ह वै तमश्मे त्याचक्षते परोऽलम् | श० ६ । १ । २ । ३॥ शर्कराया अश्मानम् ( असृजत ) तस्माच्छर्कराश्मैवान्ततो भवति । श० ६ । १ । ३ । ५ ॥ स्थिरो वाऽ अश्मा । श० १ । १ । २ । ५ ॥ अश्मा पृश्निः अथ यदक्षु संक्षरितमासीत्सो ऽइमा पृश्निरभवदई वै तमस्मेत्याचक्षते परोऽक्षम् । श० ६ । १ । २ । ३ ॥ असो वा आदित्यो ऽश्मा पृश्निः । श२९ । २ । ३ । १४ ॥ अथः प्रजापतेरक्ष्य श्वयत् । तत्परापतत्ततोऽश्वः समभवद्यदश्वयत्तद श्वस्याश्वत्वम् । श० १३ । ३ । १ । १ ॥ 29 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy