SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ( ४५ ) अवान्तरदिशः ] भलम्मः ( पारिजानतः = परिजानतः पुत्रः ) तम् (ऋषयः) अब्रवन् कोन्वयं कस्मा अलमित्यलन्नु वै महामिति (सामाब्रवीत्) तदलम्मस्यालम्मत्वम् । तां० १३ । १०।८॥ अवकाशाः प्राणा वाऽअवकाशाः।कौ०८।६॥ श०१४।१।४।१॥ प्राणा अवकाशाः । श० १४ । २।२।१॥ अवकाः अथ ( आपः) यदवन्नवाङ्नः कमगादिति तो अवाका अभवन्नवाक्का ह वै ता अवका इत्याचक्षते परोऽक्षम् । श०९।१।२।२२॥ , आपो वा अवकाः । श० ७।५।१।११ ॥ ८।३।२। तस्मादवका अपामनुपजीवनीयतमा यातयामन्यो हि ताः । श०९।१।२।२४॥ भवदानम् स येन देवेभ्य ऋणं जायते । तदेनांस्तदवदयते यद्यज तेऽथ यदग्नौ जुहोति तदेनांस्तदवदयते तस्माद्यत्कि उचाग्नौ जुह्वति तदवदानं नाम । श०१ । ७।२ । ६॥ अवभृथः तद्यदपोऽभ्यवहरन्ति तस्मादवभृथः । श०४।४।५।१॥ योहवाऽअयमपामावर्तः स हावभृथःस हैष वरुणस्य पुत्रो वा भ्राता वा । श०१२।९।२।४॥ वरुण्यो वाऽअवभृथः । श०४।४।५ । १०॥ समुद्रोऽवभृथः । तै० २। १।५।२॥ भवरं सधस्थम् ( यजु० १७ । ७५) अन्तरिक्ष वाऽअवर सधस्थम् । श०९।२।३।३९॥ अवरोधाः ( न्यग्रोधस्य ) तेषां चमसानां रसोऽवात्तऽवरोधा अभ वन्नथ य ऊर्ध्वस्तानि फलानि । ऐ०७।३१॥ अवसानम् प्रतिष्ठा वा अवसानम् । कौ० ११ ॥ ५ ॥ गो० उ०३।११।। अवस्युः ( यजुः ३८ । ७ ) अयं वाऽ अवस्युरशिमिदो योऽयं (वातः) पवते । श०१४ । २।२। ५ ॥ अवस्यूर्दुवस्वान् ( यजु० १८ । ४५) अयं वैलोकोऽवस्यूर्दुवस्वान् । श० ९।४।२।७॥ भवाङ्प्राणः किं छन्दः । का देवता योऽयमवाड् प्राण इति यज्ञायः शियं छन्दो वैश्वानरो देवता । श. १०।३।२।८॥ भवान्तरदिशः सर्वत इव हीमा अवान्तरदिशः। श० २।६।१ । ११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy