SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ( ४७ ) अभ्वः ] अश्वः प्रजापतेरक्ष्यश्वयत् । तत्परापतत् तदश्वोऽभवत् तद्श्वस्याश्वत्वम् । तै० ० १ । १ । ५ । ४ ॥ प्रजापतेर्धा अक्ष्यश्वयत्तत्परापतत्तदश्वोऽभवत्तदश्वस्याश्वत्वं " 33 " 39 "" " "" 33 "" " 23 د. "" "" "" तद्देवा अश्वमेधेन प्रत्यदधुः । तां० २१ । ४ । २ ॥ ( प्रजापतिः ) चक्षुवा ऽश्वम् ( निरमिमीत ) । श० ७ । ५ । २।६॥ वरुणो ह वै सोमस्य राज्ञोऽमीवाक्षि प्रतिपिपेष तदश्वयत्ततोऽश्वः समभवत्तद्यच्छ्वयथात्समभवत्तस्मादश्वो नाम । श० ४ । २ । १ । ११ तान् ( असुरान् ) अश्वा भूत्वा ( देवाः ) पद्भियात यदश्वा भूत्वा पङ्गिरपाघ्नत तदश्वानामश्वत्वमश्नुते यद्यत्कामयते य एवं वेद । ऐ० ५ | १ ॥ यदश्रु अथ चक्षते परोऽक्षम् । श० ६ । १ । १ । ११ ॥ द्वै तदश्रु संक्षारतमासीदेष सोऽश्वः । श० ६ । ३ । १ । २८ ॥ संक्षरितमासीत्सोऽथुरभवदथुर्ह वै तमश्व इत्या अप्सुजा उ वाऽ अश्वः । श० ७ । ५ । २ । १८ ॥ अप्सुयोनिर्वा अश्वः । तै०३ | ८ | ४ | ३ ॥ ३ । ८ । १९ । २ ॥ ३।८।२०१४ ॥ अद्भयो ह वाऽअग्रेऽश्वः सम्बभूव सोऽद्भयः सम्भवन्न सर्वः समभवदसों हि वै समभवत्तस्मान्न सर्वैः पद्भिः प्रतितिष्ठत्येकैकमेव पादमुदच्य तिष्ठति । श० ५ | १ | ४ | ५ ॥ अभ्वोस्यत्यासि मयोसि हयोसि वाज्यसि सप्तिरस्यवासि वृषासि । तां० १ । ७ । १ ॥ ( हे ऽश्व त्वं ) अव्वसि । तां १ । ७ । १ ॥ श० १३ | १ । ६ । १ ॥ तै० ३ | ८ | ९ । २ ॥ अत्योऽसीत्याह । तस्मादश्वः सर्वान् पशूनत्येति । तै० ०३। ८ । ९ । १ ॥ तस्मादश्वः सर्वेषां पशूना श्रेष्ठयं गच्छति । तै० ३ | ८|९ | १॥ तस्मादश्वः पशूनां जविष्ठः । ऐ० ५ । १॥ आशुः सप्तिरित्याह । अश्व एवं जवं दधाति । तस्मात्पुराशुरश्वो Sजायत । तै० ३ । ८ । १३ । २ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy