SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ [ अर्कः ( ४२ ) अरिष्टनेमिः (यजुः १५ । ८ ) “तार्क्ष्यः” शब्द पश्यत । अरिष्टनेमिः पृतनाज आशुः ( ऋ० १० १७८ | १ ॥ ) एष ( तार्क्ष्यः वायुः ) वा अरिष्टनेमिः पृतनाजिदाशुः । ऐ०४ । २० ॥ अरिष्टम् ( साम ) अनेन ( अरिष्टेन साम्ना ) नारिषामेति तदरिए - स्यारिष्टत्वम् । तां० १२ | ५ | २३ || देवाश्च वा असुराश्चास्पर्द्धन्त यं देवानामघ्नन्न स समभवद्यमसुराणार्थं संसो ऽभवन्ते देवास्तपोऽतप्यन्त त एतदरिष्टमपश्य स्ततो यं देवानामन्नत् ( अघ्न्नन् ? ) ससो ऽभवद्यमसुराणान्न स समभवत् । तां० १२ । ५ । २३ ॥ अरीः प्रजा वा अरीः । श०.३ । ९ । ४ । २१ ॥ अरुणदूर्वा : एप वै सोमस्य न्यङ्गो यदरुणदुर्वाः । श० ४ | ५ | १० | ५ || अरुषः अग्निर्वा अरुषः । तै०३ । ९ । ४ । १ ॥ अर्कः अन्नं वै देवा अर्क इति वदन्ति । तां० १५ । ३ । २३ ॥ अर्को वै देवानामन्नम् । श० १२ । ८ । १ । २ ॥ तै० १ । १ । ८॥५॥ अन्नं वा अर्कः । तां०५ । १ । १ । १४ । ११ । ९ । १५ | ३ | ३४ ॥ . गो० उ०४ । २॥ 37 " 33 39 "" "" 33 33 "" 39 59 93 " 79 29 अन्नमर्कः हः । श० ९ । १ । १ । ४ ॥ आदित्यो वाऽअर्कः । श० १० । ६ । २ । ६ ॥ अव चक्षुस्तदसौ सूर्य्यः । तै० १ । १ । ७ । २ ॥ स एष एवार्को य एष (सूर्यः) तपतेि । अयं वा ऽअग्निरर्कः । श० ८ । ६ । २ । श० १० । ४ । १ । २२ ॥ १९ ।। ९ । ४ । २ । १८ ॥ अग्निर्वाऽअर्कः । श० २ | ५ | १ | ४ || १० | ६ | २ । ५ ॥ स एषोऽग्निरक यत्पुरुषः । श० १० | ३ | ४|५॥ आपो वाऽअर्कः । श० १० | ६ | ५ | २ ॥ प्राणो वाऽ अर्कः । श० १० । ४ । १ । २३ ।। १० । ६ । २ । ७॥ प्राणापानौ वा एतौ देवानाम् । यदर्काश्वमेधौ । तै० ३ ।९। २१ । ३ ॥ ओजो बलं वा एतौ देवानाम् । यदर्काश्वमेधौ । तै० ३ । ९ । २१ । ३ ॥ बेत्थार्कमिति पुरुषं हैव तदुवाच । वेत्थार्कपर्णेऽइति कर्णौ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy