SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ v अरावाणः ] अयः विश एतद् रूपं यदयः । श०१३।२।२।१९ ॥ अयनामि तदाहुः कस्मादयनानीति गमनान्येव भवन्ति कामस्य कामस्य स्वर्गस्य च लोकस्य । कौ० ६ । १५ ।। अयवाः (यजुः० १४ । २६) (अपरपक्षा हीद सर्व) अयुवते । श० ८।४।२।११॥ " अपरपक्षा अयवाः श० ८।४।२।११॥ , योऽसुराणाम् (अर्धमासः = कृष्णपक्षः) सोऽयवा न हि तेना सुरा अयुषत( = "समसृज्यन्त" इति सायणः )। श०१ । ७।२।२५ ॥ ,, अथोऽहतरथाहुः। य एव देवानाम् ( अर्धमासः = शुक्लपक्षः) आसीत्सो ऽयवा न हि तमसुरा अयुवत । श०१७।२।२६ ।। भयाट् (यजुः० ३८ । १०) विश्वान्देवानयाडिहेति सर्वान्देवानयाक्षी दिहेषैतदाह । श० १४ । २।२।१६ ॥ अयास्यः ते (असुराः ) अब्रुवन्नयं वा आस्य इति । यदब्रवन्नयं वा आस्य इति तस्मादयमास्यः । अयमास्यो ह वै नामैषः । तमयास्य इति परोक्षमाचक्षते । जै० उ० २।८।७॥ स एष एवाऽयास्यः (= अन्नाद्यम्) | आस्ये धीयते । तस्मादयास्यः । यद्धवा( ऽयम् ) आस्ये रमते तस्माद्वेवाऽया स्यः । जै० उ०२।११। ८॥ , कनु सोऽभूद्यो न इत्थमसक्तेत्ययमास्ये ऽन्तरिति सोऽया स्यः। श०१४।४।१।९॥ , स प्राणो वा अयास्यः । जै० उ०२।८।८॥ अयास्य आशिरसः "आङ्गिरसः" शब्द पश्यत । अरणी देवरथो वा अरणी। को०२।६॥ अरण्येऽनूच्यः ( पुरोडाशः) वाग्वाऽ अरण्येऽनूच्यः। श० ९ । ३। २।४॥ अरनिः बाहुर्वाऽअरनिः । श०६।३।१।३३॥६।७।१।१४॥ १४।१।२।६॥ अररु: अररहेकै नामासुररक्षसमास तं देवा अस्याः (पृथिव्याः) अपानत ।।०१।२।४।१७॥ , भ्रातृव्यो वा अररुत०३।२।९।४॥ भरावाणः अरावाणो वापते येऽनृतमभिशंसन्ति। सां०६।१०।७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy