SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ( ४३ ) अर्णवः ] देव तदुवाच वेत्थार्कपुष्पे ऽइत्यक्षिणी हैव तदुवाच वेत्थाफकोश्याविति नासिकै हैव तदुवाच वेत्थार्कसमुद्ावित्योष्ठी हैव तदुवाच वेत्थाधाना इति दन्तान्हैव तदुवाच वेत्थार्काष्ठीलामिति जिह्वार्थ हैव तदुवाच वेत्थार्कमूलमि त्यन्न हैव तदुवाच । श०१०। ३।४।१॥ अर्कः (सामविशेषः) दीर्घतमसोऽर्को भवति । तां० १५ । ३।३४॥ अर्कपुष्पम् (साम) अन्नं वै देवा अर्क इति वदन्ति रसमस्य पुष्प. मिति सरसमेवान्नाद्यमवरुन्धेऽर्कपुष्पेण तुष्टुवानः तां० १५।३। २३ ॥ अर्काश्वमेधौ ओजो बलं वा एतौ देवानाम् । यदर्काश्वमेधौ । तै० ३।९। २२ । ३॥ . , प्राणापानौ वा एतौ देवानाम् । यदर्काश्वमेधौ। तै० ३।९।२१ । ३॥ अर्थम् अर्चते वै मे कमभूदिति तदेवार्यस्यार्कत्वम् । श०१०।६॥५॥१॥ ,, स एष एवार्कः। यमेतमत्राग्निमाहरान्ति तस्यैतदन्नं क्यं यो ऽयममिश्चितस्तदय॑ यजुष्टः । श० १०।४।१।४॥ , तस्य ( अर्कस्य - सूर्यस्य ) एतदन्नं क्यमेष चन्द्रमास्तदर्य यजुष्टः । श० १०। ४ । १ । २२ ॥ अर्जुनः अर्जुनो ह वै नामेन्द्रः । पाण्डव अर्जुनोऽपि इन्द्रपुत्रत्वेन प्र सिद्धः-कुम्भघोणस्थमध्वविलासपुस्तकालयाधिपतिना प्र. काशिते महाभारत आदिपर्वणि अ० ६३ श्लो. ६५) श. २।१।२।११ ॥ , अर्जुनो ह वै नामेन्द्रो यदस्य गुह्यं नाम । श०५।४। ३७॥ अर्जुनानि (पुष्पाणि ) ( सोमस्य ह्रियमाणस्य ) यानि पुष्पाण्यवा शीयन्त तान्यर्जुनानि । तां० ८।४।१॥ ,, यदि सोमं न विन्देयुः पूतीकानभिषणयर्य दिन पूतीकानर्जुनानि ।तां०९ ! ५। ३ ॥ इन्द्रो वृत्रमह स्तस्य यो नस्तः सोमः सम. धावत्तानि बभ्रतूलान्यर्जुनानि। तां०९।५।७॥ मर्णवः (यजु० १३ । ५३) प्राणो वा अर्णयः । श०७।५ । २ । ५१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy