SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ अग्निष्टोमः] अग्निर्नाचिकेतः हिरण्यं वा अग्ने चिकेतस्य शरीरम् । तै० ३। ११ । ७।३॥ अयं वाव यः ( वायुः ) पवते । सोऽग्निर्नाचिकेतः। तै०३ । ११ । ७।१॥ अग्निवैश्वानरः संवत्सरोऽग्निर्वैश्वानरः । ऐ०३।४१ ॥ ( यजुः १४ । ७) संवत्सरो वाऽअग्निर्वैश्वानरः । श. ६।६।१।२० ॥ ८।२।२।८॥ इयं वै पृथिव्यग्निर्वैश्वानरः । श० ३।८।५।४॥ इयं ( पृथिवी ) वा अग्निर्वैश्वानरः । तै०३। ८।६। २॥३।९।१७।३॥ एष वा अग्निर्वैश्वानरः। यद् ब्राह्मणः। तै०२।१।४।५॥ तद् ( हिरण्यं ) आत्मन्नेव हृद्ययेग्नौ वैश्वानरे (= "जाठराग्नौ” इति सायणः) प्रास्यात् । तै०३।११। ८॥७॥ अग्निष्टुत् ज्योतिष्टोमेनाग्निष्टुता यज्ञविभ्रष्टो यजेत । तां०१७।८।१॥ योऽपूत इव स्यादग्निष्टुता यजेताग्निनैवास्य पाप्मानमपहत्य त्रिवृता तेजो ब्रह्मवर्चसं दधाति । तां०१७।५।३॥ सप्तदशेनाग्निष्टुतानाधकामो यजेत । तां०१७।९।१॥ तेन ( अग्निष्टुता ) एनं ( इन्द्रं) अयाजयत्तेनास्य (इन्द्रस्य) अश्लीलां (= पापां) वाचमपाहन् । तां० १७ । अग्निष्टोमः सवाएषोग्निरेव यदग्निष्टोमस्तयदस्तुवंस्तस्मादग्निस्तो मस्तमग्निस्तोमं संतमग्निष्टोममित्याचक्षते। ऐ.३।४३ ॥ अग्निरग्निष्टोमः । ऐ०३ । ४१ ॥ अग्निर्वाऽअग्निष्टोमः । श०३।९।३।३२॥ यो वा एष ( सूर्यः)तपत्येषोऽग्निष्टोम एष साह्नः । ऐ० ३।४४॥ यो ह वा एष (सूर्यः) तपत्येषोऽग्निष्टोम एष साह्नः । गो० उ०४।१०॥ कनीनिके अग्निष्टोमौ । तां० १० । ४।२॥ ब्रह्म वा अग्निष्टोमः । कौ० २१ ॥ ५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy