SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ [अग्निर्नाचिकेतः (१० ) अमिः अग्नेः पूर्बाहुतिः। तै० २।१।७।१॥ ,, त्रयोदशाग्नेश्चिातपुरीषाणि । श०९।३।३।९॥ , यद्वै शुष्क यज्ञस्य तदाग्नेयम् । श०३।२।३।९ ।। ,, मरुतोऽद्भिरग्निमतमयन् । तस्य तान्तस्य हृदयमाच्छिन्दन साऽशनिरभवत् । तै०१।१।३।१२ ॥ ,, . तस्मादग्नये सायॐ हूयते सूर्याय प्रातः । ते० ३ । १ । २।६॥ । पञ्चचितिकोऽग्निः । श०६।३।१।२५।८।६।३।१२॥ , सप्तचितिकोऽग्निःश०६।६।१।१४।९।१।१।२६॥ आग्नेय एककपालः (पुरोडाशः)। तां० २१ । १०।२३ ॥ , आग्नेयोऽष्टकपालः पुरोडाशो भवति । श०२।५।१।८॥ , तस्मादनूचानमाहुराग्निकल्प इति । २०६।१।१।१० ॥ " स यद्वश्वदेवेन यजते । अग्निरेव तहिं भवत्यग्नेरेव सायुज्य सलोकतां जयति । २०२।६।४।८॥ अग्निः कामः अग्नि कामो देवानामीश्वरः । कौ० १९ । २ ॥ अग्निः पवमानः पशवो वा अग्निः पवमानः । तै०१।१।६।२॥ अग्निः पावकः आपो वा अग्निः पावकः । ते० १।१।६।२॥ अग्निः शुचिः असो वा आदित्योऽग्निः शुचिः । तै० १ । १।६।२॥ अग्निः सुपमिद् वायुर्वा अग्निः सुषमिद्वायुर्हि स्वयमात्मानं समिन्धे स्वयमिदं सर्व यदिदं किञ्च । ऐ०२ । ३४ ॥ अग्निः स्विष्टकृत् रुद्रोऽग्निः स्विष्टकृत् । तै० ३ । ९ । ११ । ३, ४॥ अग्निचित्या सर्व वा अग्निचित्या । कौ० १९ । ५, ७॥ भनिरनीकवान् असौ वा आदित्योऽग्निरनीकवान् । तै०१।६। भग्निरपनगृहः इयं (पृथिवी) वा अग्निरपन्नगृहः । तै०३।३। ९।८। अग्नि चिकेतः संवत्सरो वा अग्निर्नाचिकेतः । तै० ३ । ११ । १० । २, ४॥ हिरण्यं वा अग्नेनाचिकेतस्यायतनं प्रतिष्ठा । तै०३ । ११ । ७।३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy